Mark (sa)

110 of 11 items

121. मरकुसस्य सुसमाचारस्य विषयः : येशुः ख्रीष्टः (मरकुस 1:1)

by christorg

मरकुसः मरकुसस्य सुसमाचारं लिखितवान् यत् येशुः ख्रीष्टः आसीत्, यः पुरातननियमस्य भविष्यवाणीं कृतवान् परमेश्वरस्य पुत्रः च अस्ति। मरकुसस्य सुसमाचारग्रन्थे सर्वं वस्तुतः अस्मिन् विषये एव निर्दिष्टम् अस्ति। (मरकुस १:२-३, मरकुस १:८, मरकुस १:११, स्तोत्रम् २:७, यशायाह ४२:१) मरकुसः प्रथमं मरकुसस्य सुसमाचारस्य विषये निर्णयं कृत्वा मरकुसस्य सुसमाचारग्रन्थं लिखितवान् । अन्येषु शब्देषु, येशुः ख्रीष्टः परमेश्वरस्य पुत्रः च अस्ति। (मरकुस […]

122. यदा ख्रीष्टस्य समयः पूर्णः भवति (मरकुस 1:15)

by christorg

दानियल 9:24-26, गलाती 4:4, 1 तीमुथियुस 2:6 पुरातननियमे मसीहः कदा आगमिष्यति इति पूर्वानुमानं कृतम् आसीत्। (दानियल ९:२४-२६) ख्रीष्टस्य समयः पूर्णः भवति। अन्येषु शब्देषु, ख्रीष्टस्य आगत्य ख्रीष्टस्य कार्यं आरभ्यत इति समयः आगतः। येशुः ख्रीष्टस्य कार्यं आरब्धवान्। (मरकुस १:१५, गलाती ४:४, १ तीमुथियुस २:६)

123. ख्रीष्टः, यः सुसमाचारप्रचारार्थं आगच्छति (मार्क १:३८-३९)

by christorg

मत्ती ११:१, मरकुस ३:१४, लूका ४:४२-४४ येशुः सुसमाचारप्रचारार्थं अस्मिन् पृथिव्यां आगतः। (मरकुस १:३८-३९, मत्ती ११:१, मरकुस ३:१४, लूका ४:४२-४४)

124. प्रभुस्य कृते सर्वं कुरुत (मार्क 9:41)

by christorg

1 कोरिन्थियों 8:12, 1 कोरिन्थियों 10:31, कोलस्सी 3:17, 1 पत्रुस 4:11, रोमियों 14:8, 2 कोरिन्थियों 5:15 येशुः अवदत् यत् कोऽपि यः ख्रीष्टस्य जनानां कृते जलस्य एकं चषकं अपि ददाति सः फलं प्राप्स्यति। अस्य अर्थः अस्ति यत् ख्रीष्टस्य कृते कृतानि कार्याणि फलं प्राप्नुवन्ति। (मार्क ९:४१) अस्माभिः ख्रीष्टस्य कृते सर्वं कर्तव्यम्। (१ कोरिन्थियों ८:१२, १ कोरिन्थियों १०:३१, […]

125. अहं किं करिष्यामि यत् अहं शाश्वतं जीवनं प्राप्नुयाम्?” (मरकुस १०:१७)

by christorg

येशुं मसीहरूपेण विश्वसिति सुसमाचारस्य प्रचारं च करोति योहनः १:१२, १ योहन ५:१, मत्ती ४:१९ एकः धनी युवकः येशुना समीपम् आगत्य पृष्टवान् यत् अनन्तजीवनं प्राप्तुं किं कर्तव्यम्। येशुः तस्मै अवदत् यत् प्रथमं सर्वाणि आज्ञानि पालयितुम्, ततः स्वस्य सम्पत्तिं विक्रीय निर्धनानाम् कृते दत्त्वा तस्य अनुसरणं करोतु। अथ कुमारः शोकेन प्रत्यागच्छति। एतस्मिन् समये शिष्याः येशुं पृष्टवन्तः यत् कः […]

126. ख्रीष्टः, यः सच्चिदानन्दरूपेण आगतः (मरकुस 10:45)

by christorg

यशायाह 53:10-12, 2 कोरिन्थीय 5:21, तीतुस 2:14 पुरातननियमे पूर्वानुमानं कृतम् आसीत् यत् ख्रीष्टः आगत्य तेषां मोचनं भविष्यति अस्माकं पापक्षमा। (यशायाह ५३:१०-१२) येशुः अस्मान् उद्धारयितुं मोक्षदाता अभवत् । (मरकुस १०:४५, २ कोरिन्थियों ५:२१, तीतुस २:१४)

127. दाऊदस्य पुत्रः ख्रीष्टः (मरकुस 10:46-47)

by christorg

यिर्मयाह 23:5, मत्ती 22:41-42, प्रकाशितवाक्यम् 22:16 पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टः दाऊदस्य पुत्ररूपेण आगमिष्यति। (यिर्मयाह २३:५) इस्राएलराष्ट्रस्य पतनस्य अनन्तरं राजा, याजकाः, भविष्यद्वादिना च न अभवन् । अतः, परमेश्वरः यत् ख्रीष्टस्य प्रतीक्षां प्रेषयिष्यति तत् सर्वेषां जनानां कृते अभवत्। सर्वे जनाः अपेक्षन्ते स्म यत् ख्रीष्टः आगत्य सच्चिदानन्दराजस्य, सच्चे याजकस्य, सच्चिदानन्दस्य च भविष्यद्वादिस्य कार्यं करिष्यति। एतस्मिन् समये एकः […]

129. पवित्र आत्मा, यः ख्रीष्टस्य साक्षी भवति (मार्क 13:10-11)

by christorg

योहन 14:26, योहन 15:26, योहन 16:13, प्रेरितयोः कृत्यम् 1:8 पवित्रात्मनः मुख्यं कार्यं साक्ष्यं दातुं यत् येशुः अस्ति ख्रीष्टः। पवित्र आत्मा सन्तानाम् उपरि कार्यं करोति येन ते साक्ष्यं दातुं शक्नुवन्ति यत् येशुः ख्रीष्टः अस्ति। (मरकुस १३:१०-११) पवित्र आत्मा अस्मान् स्मारयति यत् येशुना स्वस्य सार्वजनिकजीवने यत् उक्तं तत् वयं ज्ञातुं शक्नुमः यत् येशुः ख्रीष्टः एव। (योहन् १४:२६, […]

130. येशुः, यः शास्त्रानुसारं मृतः (मरकुस 15:23-28)

by christorg

1 कोरिन्थियों 15:3, स्तोत्रम् 69:21, स्तोत्रम् 22:18, स्तोत्रम् 22:16, यशायाह 53:9,12 पुरातननियमः कथं इति भविष्यवाणीं कृतवान् ख्रीष्टः म्रियते स्म। (भजनसंहिता ६९:२१, स्तोत्रम् २२:१६, स्तोत्रम् २२:१८, यशायाह ५३:९, यशायाह ५३:१२) पुरातननियमस्य ख्रीष्टस्य भविष्यद्वाणीनुसारं येशुः मृतः। अर्थात् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य आगमनस्य भविष्यवाणीं कृतवान्। (मरकुस १५:२३-२८, १ कोरिन्थियों १५:३)

131.मसीहः, यः क्रूसे मृत्वा परमेश्वरं मिलितुं मार्गं उद्घाटयति (मार्क 15:37-38)

by christorg

इब्रानियों 10:19-20, योहन् 14:6 क्रूसे मृत्वा येशुः परमेश्वरं मिलितुं मार्गं उद्घाटितवान्। (मरकुस १५:३७-३८, इब्रानी १०:१९-२०, योहनः १४:६)