Matthew (sa)

110 of 66 items

53. मत्ती मत्ती सुसमाचारग्रन्थे किं वदिष्यति स्म? येशुः सः ख्रीष्टः अस्ति यस्य आगमनस्य भविष्यवाणी पुरातननियमस्य मध्ये कृता आसीत्। मत्ती १:१, १६, २२-२३, यशायाह ७:१४, मत्ती २:३-५, मीका ५:२, मत्ती २:१३-१५, होशे ११:१, मत्ती २:२२-२३, यशायाह ११: 1 मत्तयस्य सुसमाचारग्रन्थः यहूदीनां कृते लिखितः। मत्ती मत्तीसुसमाचारग्रन्थे यहूदीनां कृते साक्ष्यं ददाति यत् येशुः सः ख्रीष्टः यः पुरातननियमस्य भविष्यवाणीं कृतवान्। मत्ती मत्तीसुसमाचारस्य आरम्भं कृत्वा प्रकाशयति यत् येशुः मसीहरूपेण आगतः यः अब्राहमस्य दाऊदस्य च वंशजरूपेण आगमिष्यति स्म। (मत्ती १:१, मत्ती १:१६)

by christorg

अपि च, पुरातननियमग्रन्थे भविष्यवाणी कृता आसीत् यत् ख्रीष्टः कुमारीशरीरात् जन्म प्राप्स्यति, एतस्याः भविष्यद्वाणीनुसारं च येशुः कुमारीशरीरात् जातः। (मत्ती १:१८-२३, यशायाह ७:१४) अपि च, पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् ख्रीष्टस्य जन्म बेथलेहेमनगरे भविष्यति, अस्याः भविष्यद्वाणीनुसारं च येशुः बेथलेहेमनगरे जन्म प्राप्नोत्। (मत्ती २:३-५, मीका ५:२) अपि च, पुरातननियमे भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः ख्रीष्टं मिस्रदेशात् बहिः आहूयते, […]

54. मत्ती सिद्धयति यत् योहनः मज्जनकर्ता, यः प्रभुस्य मार्गं सज्जीकरोति, सः पुरातननियमे भविष्यद्वाणीं कृतवान्, सः ख्रीष्टस्य मार्गं सज्जीकृत्य ख्रीष्टस्य मज्जनं कृतवान्। (मत्ती ३:३)

by christorg

मत्ती ३:३, यशायाह ४०:३, मलाकी ३:१, मत्ती ३:११, योहन १:३३-३४, मत्ती ३:१६, यशायाह ११:२, मत्ती ३:१५, योहन १ :29, मत्ती 3:17, स्तोत्रम् 2:7 पुरातननियमः भविष्यवाणीं करोति यत् कोऽपि भविष्यति यः ख्रीष्टस्य मार्गं सज्जीकरिष्यति। सः व्यक्तिः योहनः मज्जनकर्ता अस्ति। (मत्ती ३:३, यशायाह ४०:३, मलाकी ३:१) योहनः मज्जनकर्ता भविष्यद्वाणीं कृतवान् यत् ख्रीष्टः पवित्रात्मनः बप्तिस्मां दास्यति। (मत्ती ३:११) […]

55. ख्रीष्टः, यः सच्चः आदमः, यः पापं जित्वा (मत्ती 4:3-4)

by christorg

मत्ती 4:3-4, द्वितीयः 8:3, मत्ती 4:5-7, द्वितीयः 6:16, मत्ती 4:8- १०, द्वितीयः नियमः ६:१३, रोमियो ५:१४, १ कोरिन्थियों १५:२२, ४५ पिशाचः ४० दिवसान् उपवासं कृत्वा येशुं प्रलोभितवान् यत् सः शिलाः रोटिकारूपेण परिणमयतु। किन्तु येशुः प्रलोभनं जितवान् यत् मनुष्यः केवलं रोटिकायाः कृते एव न जीवति, अपितु परमेश्वरस्य सर्वैः वचनैः जीवति। (मत्ती ४:१-४, व्यवस्था ८:३) शैतानः येशुं […]

56. येशुना सुसमाचारप्रचारः मत्ती ४:१३-१६, यशायाह ९:१-२, मत्ती ४:१७,२३, मत्ती ९:३५, मरकुस १:३९, लूका ४:१५,४३-४४, मत्ती ४:१८ -१९, मत्ती १०:६ येशुः गलीलदेशे सुसमाचारं प्रचारितवान्। अन्यजातीयगलीलः मुख्यतया मिश्रितयहूदीनां निवसतः प्रदेशः आसीत् । यहूदिनः गालीलदेशस्य यहूदिनः अवहेलयन्ति स्म। अन्येषु शब्देषु, येशुः नीचजनानाम् कृते सुसमाचारस्य प्रचारं कृतवान्। पुरातननियमग्रन्थे पूर्वं कथितं यत् ख्रीष्टः गलीलदेशं सुसमाचारप्रचारं करिष्यति।(मत्ती ४:१३-१६, यशायाह ९:१-२)

by christorg

अपि च, येशुः राज्यस्य सुसमाचारं प्रचारितवान्। राज्यस्य सुसमाचारस्य विषयवस्तु अस्ति यत् ख्रीष्टः आगतः। (मत्ती ४:१७, मत्ती ४:२३) अपि च, येशुः मुख्यतया सभागृहे सुसमाचारस्य प्रचारं कृतवान् । ये यहूदीधर्मं विश्वसन्ति तेषां कृते सभागृहं समागमस्थानम् अस्ति। सः पुरातननियमं यहूदीनां कृते उद्घाटितवान्। (मत्ती ९:३५, मरकुस १:३९, लूका ४:१५, लूका ४:४४) येशुना सुसमाचारप्रचारस्य कुञ्जी शिष्यान् अन्वेष्टुं वर्तते। (मत्ती ४:१८-१९) […]

57. पर्वतप्रवचने ख्रीष्टस्य सन्देशः (मत्ती ५:३-१२)

by christorg

पर्वतप्रवचनस्य कुञ्जी अस्ति यत् ये ख्रीष्टस्य यथार्थतया प्रतीक्षन्ते ते धन्याः भवन्ति। मत्ती ५:३-४, यशायाह ६१:१, ये आत्मानः दरिद्राः सन्ति ते राज्यस्य सुसमाचारं प्राप्नुयुः। (मत्ती ५:३-४, यशायाह ६१:१) नम्रः भवितुं दृढतया विश्वासः भवति यत् परमेश्वरः धर्मिणः अन्त्यपर्यन्तं पालनं करिष्यति। (मत्ती ५:५) धन्याः सन्ति ये परमेश्वरस्य धर्मात्मा ख्रीष्टस्य प्रतीक्षां कुर्वन्ति। (मत्ती ५:६) धन्यः सः धन्यः यः ख्रीष्टं […]

58. येशुः ख्रीष्टः, प्रकाशः, पुरातननियमस्य आगमनस्य भविष्यवाणीं कृतवान् तथा च वयं ख्रीष्टस्य माध्यमेन प्रकाशः भवेम। (मत्ती ५:१४-१५)

by christorg

यशायाह ४२:६, यशायाह ४९:६, योहनः १:९, इफिसियों ५:८, मत्ती ५:१६ पुरातननियमे भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः ख्रीष्टं भवितुं अस्मिन् पृथिव्यां प्रेषयिष्यति इस्राएलस्य जनानां अन्यजातीयानां च कृते प्रकाशः। (यशायाह ४२:६, यशायाह ४९:६) ख्रीष्टः प्रकाशः अस्मिन् पृथिव्यां आगतः। सः प्रकाशः येशुः अस्ति। (योहन् १:९) येशुं मसीहः इति विश्वासं कृत्वा वयम् अपि ख्रीष्टे प्रकाशः अभवमः। अपि च, वयं […]

59. ख्रीष्टः, यः व्यवस्थायाः अन्तः अस्ति (मत्ती ५:१७-१८)

by christorg

व्यवस्था पञ्चतन्त्रम् अस्ति। भविष्यद्वादिना भविष्यद्वादिनां पुस्तकम् अस्ति। नियमः भविष्यद्वादिः इति शब्दाः प्रायः सम्पूर्णं पुरातननियमं निर्दिशन्ति । अन्येषु शब्देषु, येशुः पुरातननियमस्य उन्मूलनार्थं न आगतः। येशुः एव पुरातननियमं सिद्धं कृतवान्। पुरातननियमस्य सर्वाणि विषयवस्तु येशुना, ख्रीष्टेन, पूर्णानि अभवन्। (रोमियो १०:४, गलाती ३:२३-२४, इफिसी २:१४-१५, इब्रानी ७:११-१२, इब्रानी ७:१९, इब्रानी ७:२८)

60. शत्रून् प्रेम्णः प्रयोजनम् – प्राणान् उद्धारयितुं (मत्ती 5:44)

by christorg

लेवीय 19:34, यशायाह 49:6, लूका 23:34, मत्ती 22:10, प्रेरितयोः कृत्यम् 7:59-60, 1 पत्रुस 3:9- 15 येशुः अस्मान् अवदत् यत् शत्रून् प्रेम्णा तेषां कृते प्रार्थनां कुर्मः। (मत्ती ५:४४) पुरातननियमः अस्मान् वदति यत् अन्यजातीयान् न द्वेष्टुम्। कारणं यत् परमेश्वरस्य तान् अन्यजातीयान् उद्धारयितुं योजना अस्ति। (लेवीय 19:34, यशायाह 49:6) यदा येशुः क्रूसे स्थापितः तदा सः परमेश्वरं प्रार्थितवान् यत् […]

61. प्रभुप्रार्थने ख्रीष्टस्य सन्देशः (मत्ती ६:९-१३)

by christorg

मत्ती ६:९ (यशायाह ६३:१६) , मत्ती ६:१० (प्रेरितानां कृत्यम् १:३, प्रेरितयोः कृत्यम् १:८, मत्ती २८:१९, मत्ती २४: १४) , मत्ती ६:११ (सुभाषितम् ३०:८, योहनः ६:३२,३५) मत्ती ६:१२ (मत्ती १८:२४,२७,३३) , मत्ती ६:१३ (योहन् १७:१५, १ कोरिन्थियों १०:१३ , दानियल ३:१८, एस्थेर् ४:१६) परमेश्वरः अस्माकं पिता अस्ति। ईश्वरस्य नाम पवित्रं भवतु। (मत्ती ६:९, यशायाह ६३:१६) परमेश्वरस्य […]

62. ईश्वरस्य राज्यस्य ईश्वरस्य धर्मस्य च किम् अर्थः? (मत्ती ६:३३)

by christorg

परमेश्वरस्य धर्मः ख्रीष्टः अस्ति, यः परमेश्वरस्य धर्मस्य पूर्तये क्रूसे मृतः। येशुः ख्रीष्टः इति साक्ष्यं दातुं परमेश्वरस्य राज्यं सुसमाचारप्रचारः अस्ति। १ कोरिन्थियों १:३०, रोमियो ३:२१, रोमियो १:१७, रोमियो ३:२५-२६, २ कोरिन्थियों ५:२१, प्रेरितयोः कृत्यम् १:३, मत्ती २८:१८-१९, प्रेरितयोः कृत्यम् १:८, येशुः परमेश्वरस्य धार्मिकतां साधितवान् क्रूसे मृत्वा अस्मान् प्रति। (१ कोरिन्थियों १:३०, रोमियो ३:२१, रोमियो १:१७, रोमियो […]