Nehemiah (sa)

9 Items

1011. विश्वसुसमाचारप्रचारस्य चिन्ता (नहेमिया 1:2-5, नहेमिया 2:1-3)

by christorg

रोमियो 9:1-3, 2 कोरिन्थीय 7:10, कोलस्सी 4:3, 2 तीमुथियुस 4:17, फिलिप्पी 2:16- 17 पुरातननियमस्य कालखण्डे फारसदेशम् आगतः नहेमियाह्याहः इस्राएलदेशस्य एकस्मात् पुरुषात् इस्राएलदेशे ये जनाः बद्धाः न अभवन्, तेषां विषये वार्ताम् श्रुत्वा बहुदिनानि यावत् रोदिति स्म। (नहेमिया १:२-५) पुरातननियमग्रन्थे नहेमियाहम्याहः अर्तजर्क्सस्य राजा अर्तजर्क्सेस् इत्यस्मै अवदत् यत् सः स्वराष्ट्रस्य इस्राएलस्य विनाशेन व्याकुलः अभवत्। (नहेमिया २:१-३) पौलुसः इच्छति […]

1012. सुसमाचारप्रचारार्थं आर्थिकप्रतिबद्धता (नहेमियाह 5:11-13)

by christorg

प्रेरितयोः कृत्यम् 2:44-47, प्रेरितयोः कृत्यम् 4:32-35 पुरातननियमस्य मध्ये नहेमियाहम्याहः इजरायलस्य कुलीनजनानाम् अधिकारिणां च उक्तवान् यत् ते निर्धनानाम् व्याजं प्रत्यागन्तुं न तु व्याजं स्वीकुर्वन् । (नहेमिया ५:११-१३) प्रारम्भिकमण्डल्यां ये येशुं ख्रीष्टं इति विश्वासं कुर्वन्ति स्म, ते सदस्येषु सुसमाचारप्रचारार्थं स्वसामग्रीः वितरन्ति स्म, जनानां आवश्यकतानुसारं च वितरन्ति स्म तथा च परमेश्वरः प्रतिदिनं उद्धाराय अधिकान् जनान् योजयति स्म। (प्रेरितानां […]

1013. सर्वेषां शास्त्राणां माध्यमेन जनाः अवगच्छन्तु यत् येशुः ख्रीष्टः अस्ति। (नहेमिया ८:१-९)

by christorg

लूका २४:२५-२७,३२,४४-४७, प्रेरितयोः कृत्यम् ८:३४-३५, प्रेरितयोः कृत्यम् १७:२-३ पुरातननियमे यदा एज्रा याजकः इस्राएलस्य सर्वान् जनान् सङ्गृह्य… मूसानियमस्य पुस्तकं अवगन्तुं तेभ्यः शिक्षयति स्म, जनाः व्यवस्थायाः वचनं श्रुत्वा रोदिति स्म। (नहेमिया ८:१-९) पुनरुत्थापितः येशुः स्वशिष्याणां समक्षं प्रकटितः भूत्वा पुरातननियमस्य व्याख्यानं कृतवान् यथा ते अवगन्तुं शक्नुवन्ति यत् सः ख्रीष्टः एव। (लूका २४:२५-२७, लूका २४:३२, लूका २४:४५-४७) फिलिप्पियन्सिप् इथियोपियादेशस्य […]

1014. भगवतः आनन्दः ते बलम्। (नहेमिया ८:१०)

by christorg

स्तोत्रम् २८:७, यशायाह १२:२, यशायाह ६१:१०, योएल २:२३, फिलिप्पियों १:१८, १ योहन १:१-४ (नहेमिया ८:१०, स्तोत्रम् २८:७, यशायाह १२:२, यशायाह ६१:१०) येशुं मसीहः इति विश्वासं कृत्वा प्रचारं कर्तुं अस्माकं आनन्दः अस्ति। (फिलिप्पी १:१८, १ योहन १:१-४)

1015. यदा वयं जानीमः यत् येशुः ख्रीष्टः अस्ति तदा सच्चा पश्चात्तापः आगच्छति। (नहेमिया ९:३)

by christorg

जकर्याह १२:१०, प्रेरितयोः कृत्यम् २:३६-३७ पुरातननियमे बन्धनात् प्रत्यागताः इस्राएलीजनाः व्यवस्थाग्रन्थं पठित्वा स्वपापं स्वीकृतवन्तः। (नहेमिया ९:३) पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् इस्राएलीजनाः यदा ख्रीष्टं तेषां कृते म्रियमाणं दृष्ट्वा रोदिष्यन्ति। (जकर्याह १२:१०) इस्राएलीजनाः पश्चात्तापं कृतवन्तः यदा ते अवगच्छन् यत् येशुः क्रूसे स्थापितः सः ख्रीष्टः एव अस्ति। (प्रेरितानां कृत्यम् २:३६-३७)

1016. धर्मी परमेश्वरः यः ख्रीष्टं प्रतिज्ञातरूपेण प्रेषितवान् (नहेमिया 9:8)

by christorg

उत्पत्तिः 22:17-18, गलाती 3:16 पुरातननियमस्य मध्ये परमेश्वरः अब्राहमं प्रतिज्ञातवान् यत् सः कनानदेशं, यत्र ख्रीष्टः आगमिष्यति, तत् भूमिं राष्ट्राय दास्यति इजरायल् । (नहेमिया ९:८) पुरातननियमे परमेश्वरः अब्राहमस्य प्रतिज्ञां कृतवान् यत् अब्राहमस्य वंशजरूपेण आगमिष्यमाणः ख्रीष्टः शत्रुद्वाराणि प्राप्य जगतः अधः सर्वान् जनान् आशीर्वादं दास्यति। (उत्पत्ति २२:१७-१८) परमेश् वरः अब्राहमस् य प्रति प्रतिज्ञातं ख्रीष्टं इस्राएलस् य जनानां समीपं प्रेषितवान् […]

1017. जीवनस्य भोजनरूपेण ख्रीष्टः, आध्यात्मिकशिलारूपेण ख्रीष्टः, कनानः, यत्र ख्रीष्टः आगमिष्यति (नहेमिया ९:१५)

by christorg

योहनः ६:३१-३५, १ कोरिन्थियों १०:४, मत्ती २:४-६ मध्ये… पुरातननियमः यदा इस्राएलीजनाः क्षुधार्ताः आसन् तदा परमेश्वरः तेभ्यः स्वर्गात् भोजनं दत्तवान्, शिलातः जलं च पिबितुं कृतवान्। ततः परमेश् वरः इस्राएलीजनानाम् आज्ञां दत्तवान् यत् ते कनानदेशं गृह्णीयुः, यत्र ख्रीष्टः आगमिष् यति। (नहेम्याह ९:१५) परमेश् वरः इस्राएलीयान् यत् भोजनं दत्तवान् तत् तेषां जीवनं दातुं आसीत् । येशुः परमेश्वरेण प्रेषितः […]

1018. परमेश्वरः ख्रीष्टश्च यः सर्वाणि वस्तूनि निर्मितवान् रक्षितवान् च (नहेमिया ९:६)

by christorg

योहनः १:३, कोलस्सी १:१६, इब्रानियों १:२ परमेश्वरः सर्वाणि वस्तूनि सृष्टवान् सर्ववस्तूनि च रक्षति। (नहेम्याह ९:६) ख्रीष्टः सर्वं परमेश्वरेण सह निर्मितवान्। ख्रीष्टस्य कृते च सर्वं विद्यते। (योहन् १:३, कोलस्सी १:१६, इब्रानी १:२)

1019. भगवतः सेवकाः वचनं सुसमाचारप्रचारविहीनाः भवन्तु। (नहेम्याह १३:१०-१२)

by christorg

प्रेरितयोः कृत्यम् ६:३-४ पुरातननियमे इस्राएलीजनाः लेवीयवंशजानां कृते यत् दातव्यं तत् न दत्तवन्तः, अतः लेवीयजनाः स्वदेशं प्रत्यागतवन्तः। अतः नहेमियाहः इस्राएलीयान् भर्त्सयित्वा लेवीयजनानाम् आहूय इस्राएलीयान् लेवीयानां कृते स्वस्य धान्यस्य दशमांशं दातुम् आहूतवान्। (नहेम्याह १३:१०-१२) प्रारम्भिकमण्डल्यां प्रेरिताः प्रार्थनायां, वचनस्य प्रचारे च एकाग्रतां कृतवन्तः । सन्तः च आर्थिकरूपेण समर्पितवन्तः येन प्रेरिताः प्रार्थनायां वचनस्य प्रचारे च ध्यानं दातुं शक्नुवन्ति। (प्रेरितानां […]