Numbers (sa)

110 of 17 items

851. वयं ये येशुमसीहस्य क्रूसस्य मोचनेन आध्यात्मिकनासीरी अभवम (गणना 6:21)

by christorg

1 कोरिन्थियों 6:19-20, रोमियो 12:1, 1 पत्रुस 2:9 पुरातननियमस्य मध्ये नासरी जीवनं यापयति स्म आत्मपवित्रीकरणस्य । (गणना ६:२१) वयं क्रूसे येशुमसीहस्य प्रायश्चित्तस्य माध्यमेन पवित्रात्मनः मन्दिराणि अभवम। (१ कोरिन्थियों ६:१९-२०) अतः, अस्माभिः एतादृशं जीवनं जीवितव्यं यत् येशुः ख्रीष्टः इति घोषयति। (रोमियो १२:१, १ पत्रुस २:९)

852. ईश्वरः अस्मान् ख्रीष्टद्वारा आशीर्वादं ददाति। (गणना ६:२४-२६)

by christorg

२ कोरिन्थियों १३:१४, इफिसियों १:३-७, इफिसियों ६:२३-२४ परमेश्वरः अस्मान् रक्षितुं, आशीर्वादं दातुम्, अनुग्रहं शान्तिं च दातुम् इच्छति। (गणना ६:२४-२६) परमेश्वरः अस्मान् केवलं ख्रीष्टेन एव आशीर्वादं, अनुग्रहं, शान्तिं च ददाति। (२ कोरिन्थियों १३:१३, इफिसी १:३-७, इफिसी ६:२३-२४)

854. ख्रीष्टः शास्त्रानुसारं मृतः। (गणना ९:१२)

by christorg

निष्कासनम् १२:४६, स्तोत्रम् ३४:२०, योहनः १९:३६, १ कोरिन्थियों १५:३ पुरातननियमस्य मध्ये परमेश्वरः इस्राएलीयान् अवदत् यत् ते फसहस्य मेषस्य अस्थीनि न भङ्गयन्तु। (गणना ९:१२, निष्कासन १२:४६) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टस्य अस्थिः न भग्नाः भविष्यन्ति। (भजनसंहिता ३४:२०) यथा पुरातननियमः भविष्यद्वाणीं कृतवान्, येशुः ख्रीष्टः क्रूसे मृतः तस्य अस्थयः न भग्नाः। (योहन् १९:३६, १ कोरिन्थियों १५:३)

855. विश्वसुसमाचारप्रचारपद्धतिः शिष्याः (गणना 11:14,16,25)

by christorg

लूका 10:1-2, मत्ती 9:37-38 मूसा केवलं इस्राएलीनां नेतृत्वं कृतवान्। किन्तु इस्राएलजनानाम् आक्रोशैः सः अतीव व्याकुलः अभवत्। अस्मिन् समये परमेश् वरः मूसाम् अवदत् यत् सः ७० प्राचीनान् सङ्गृह्य इस्राएलस् य जनान् एकत्र शासनं करोतु। (गणना ११:१४, गणना ११:१६, गणना ११:२५) येशुः अस्मान् अपि अवदत् यत् ईश्वरं प्रार्थयन्तु यत् सः प्रथमं स्वशिष्यान् जनान् उद्धारयितुं प्रेषयतु। (लूका १०:१-२, […]

856. ईश्वरः ख्रीष्टद्वारा सर्वेषु जनासु पवित्रात्मानं प्रक्षिपयितुम् इच्छति। (गणना ११:२९)

by christorg

योएल २:२८, प्रेरितयोः कृत्यम् २:१-४, प्रेरितयोः कृत्यम् ५:३१-३२ यदा पुरातननियमस्य ७० प्राचीनानां उपरि पवित्रात्मा आगतः तदा यहोशूः एतस्मात् ईर्ष्याम् अकरोत्। तदा मूसा यहोशूम् अवदत् यत् परमेश् वरः इस्राएलस् य सर्वेषां जनानां उपरि पवित्रात्मानं प्रक्षिपयितुम् इच्छति। (गणना ११:२९) पुरातननियमग्रन्थे पूर्वं कथितं यत् परमेश्वरः पवित्रात्मानं तेषां उपरि प्रक्षिपति ये जानन्ति यत् सः सच्चिदानन्दः परमेश्वरः अस्ति। (योएल २:२८) […]

857. यदि भवान् येशुं ख्रीष्टरूपेण न विश्वसिति, (गणना 14:26-30)

by christorg

यहूदा 1:4-5, इब्रानियों 3:17-18 पुरातननियमस्य मध्ये मिस्रदेशात् निर्गताः इस्राएलीजनाः ईश्वरं न विश्वसन्ति स्म तथा ईश्वरं प्रति शिकायत। अन्ते ते परमेश्वरेण प्रतिज्ञातं कनानदेशं प्रविष्टुं न शक्तवन्तः। (गणना १४:२६-३०) यथा पुरातननियमे मिस्रदेशात् बहिः आगताः इस्राएलस्य जनाः परमेश्वरे विश्वासं न कृत्वा नष्टाः अभवन्, तथैव ये येशुः ख्रीष्टः इति अङ्गीकुर्वन्ति ते अपि नष्टाः भविष्यन्ति। (यहूदा १:४-५, इब्रानी ३:१७-१८)

858. ख्रीष्टः ईश्वरस्य इच्छानुसारं कार्यं करोति। (गणना १६:२८)

by christorg

मत्ती २६:३९, योहनः ४:३४, योहनः ५:१९, ३०, योहनः ६:३८, योहनः ७:१६-१७, योहनः ८:२८, योहनः १४:१० पुरातननियमस्य मूसा स्वेच्छया कार्यं न कृतवान्, अपितु परमेश्वरस्य निर्देशानुसारं सर्वं कृतवान्। (गणना १६:२८) येशुः अपि परमेश्वरस्य इच्छानुसारं ख्रीष्टस्य कार्यं सम्पादितवान्। (मत्ती २६:३९, योहनः ४:३४, योहनः ५:१९, योहनः ५:३०, योहनः ६:३८, योहनः ७:१६-१७, योहनः ८:२८, योहनः १४:१०)

859. ख्रीष्टः पुनरुत्थानः परमेश्वरस्य सामर्थ्यं च अस्ति।(गणना 17:5, 8, 10)

by christorg

इब्रानियों 9:4, 9-12, 15, योहन् 11:25 पुरातननियमस्य मध्ये इस्राएलीजनाः परमेश्वरस्य समीपं शिकायतुं प्रवृत्ताः, बहवः च इस्राएलीजनाः परमेश् वरेण मारिताः आसन्। यदा शिकायतुं प्रवृत्ताः इस्राएलीजनाः हारूनस्य दण्डं प्ररोहयितुं परमेश्वरस्य सामर्थ्यं दृष्टवन्तः तदा ते शिकायतुं त्यक्तवन्तः, परमेश्वरः इस्राएलीनां वधं त्यक्तवान्। (गणना १७:५, गणना १७:८, गणना १७:१०) पुरातननियमस्य हारूनस्य दण्डः यः अङ्कुरितवान् सः परमेश्वरस्य पुनरुत्थानस्य सामर्थ्यं दर्शयति। येशुः […]

860. एकः आध्यात्मिकः शिला ख्रीष्टः आसीत्। (गणना २०:७-८, ११)

by christorg

१ कोरिन्थियों १०:४, योहन ४:१४, योहन ७:३८, प्रकाशितवाक्य २२:१-२, प्रकाशितवाक्य २१:६ मिस्रदेशात् निर्गमनस्य अनन्तरं इस्राएलीजनाः प्रान्तरे निवसन्ति स्म ४० वर्षाणि यावत्, शिलाया: जलं पिबन् जीवितुं शक्नोति स्म । (गणना २०:७-८, गणना २०:११) पुरातननियमे ४० वर्षाणि यावत् इस्राएलीजनानाम् जलस्य आपूर्तिं कृतवती शिला ख्रीष्टः अस्ति। (१ कोरिन्थियों १०:४) येशुं मसीहः इति विश्वासं कुर्वन्तः येशुः अनन्तजीवनं ददाति। (योहन् […]

861. यथा च मोशेन प्रान्तरे सर्पम् उत्थापितवान्, तथैव मनुष्यपुत्रः उत्थापितः भवेत्, (गणना 21:8-9)

by christorg

उत्पत्तिः 3:15, योहन् 3:14-15, गलाती 3:13, कोलस्सी २:१५ पुरातननियमे इस्राएलीजनाः ईश्वरं प्रति क्रुद्धाः अभवन्, परमेश्वरः तान् सर्पैः दष्टान् कृत्वा मृत्यवे कृतवान्। किन्तु ये मोशेन स्तम्भे स्थापितं कांस्यसर्पं दृष्टवन्तः ते जीवन्ति स्म। (गणना २१:८-९) पुरातननियमग्रन्थे ख्रीष्टः क्रूसे म्रियते इति पूर्वानुमानं कृतम् आसीत्। (उत्पत्तिः ३:१५) येशुः अस्माकं पापानाम् मूल्यं दत्तवान् यत् सः क्रूसे मूसास् य पीतले सर्पः […]