Philippians (sa)

110 of 14 items

439. परमेश्वरः यः अस्माकं मोक्षं येशुमसीहस्य दिवसपर्यन्तं पूर्णं करिष्यति (फिलिप्पी 1:6)

by christorg

योहनः 6:40,44, रोमियो 8:38-39, इब्रानी 7:25, 1 कोरिन्थियों 1:8 परमेश्वरः अस्मान् अन्तः रक्षति, उद्धारयति च ख्रीष्टस्य दिवसपर्यन्तं ख्रीष्टः। (फिलिप्पी १:६, योहन् ६:४०, रोमियो ८:३८-३९) ख्रीष्टः अपि अस्मान् ख्रीष्टस्य दिवसपर्यन्तं रक्षति, उद्धारयति च। (इब्रानियों ७:२५, १ कोरिन्थियों १:८)

440. अहं भवतः कृते प्रार्थयामि। (फिलिप्पी १:९-११)

by christorg

कोलस्सियों १:९-१२, योहन ६:२९, योहन ५:३९, लूका १०:४१-४२, गलाती ५:२२-२३ पौलुसः सन्तानाम् कृते एतादृशं प्रार्थितवान् यत् पौलुसः प्रार्थितवान् यत्… सन्ताः ईश्वरस्य इच्छां ज्ञात्वा ईश्वरं ज्ञातुं च वर्धन्ते स्म। (कोलोसियों १:९-१०, फिलिप्पियों १:९-१०) परमेश्वरस्य इच्छा अस्ति यत् मसीहः येशुः इति विश्वासः करणीयः, यः परमेश्वरः प्रेषितवान्, येषां सर्वेषां उद्धारः करणीयः, येषां कृते परमेश्वरः अस्मासु न्यस्तवान्। (योहन् ६:२९, […]

४४१.मात्रं यत् सर्वथा, अभिनयेन वा सत्येन वा ख्रीष्टः प्रचारितः, अस्मिन् च अहं हर्षितः अस्मि, आम्, आनन्दयिष्यामि च। (फिलिप्पी १:१२-१८)

by christorg

v यद्यपि पौलुसः कारागारे आसीत् तथापि ये जनाः तस्य समीपं गच्छन्ति स्म तेभ्यः सुसमाचारस्य प्रचारं कर्तुं समर्थः अभवत् । केचन सन्ताः पौलुसस्य कारावासस्य कारणात् अधिकं साहसेन सुसमाचारस्य प्रचारं कृतवन्तः। ये यहूदी ख्रीष्टियानः पौलुसस्य ईर्ष्याम् अनुभवन्ति स्म ते अपि स्पर्धापूर्वकं सुसमाचारं प्रचारयन्ति स्म। पौलुसः आनन्दितः यतः सुसमाचारः एकेन प्रकारेण वा प्रचारितः आसीत्।

४४२.अधुना ख्रीष्टः मम शरीरे जीवनेन वा मृत्युना वा वर्धितः भविष्यति। (फिलिप्पी १:२०-२१)

by christorg

रोमियो १४:८, १ कोरिन्थियों १०:३१, इफिसियों ६:१९-२०, प्रेरितयोः कृत्यम् २१:१३, कोलस्सी १:२४ पौलुसः, यः कारागारे आसीत्, सः सुसमाचारस्य प्रचारं कर्तुम् इच्छति स्म, यथापि तस्य न्यायाधीशस्य परिणामः मुक्तिः वा मृत्युः वा आसीत् वा। (फिलिप्पी १:२०-२१, इफिसियों ६:१९-२०) पौलुसः सुसमाचारप्रचारं कुर्वन् अनेकानि कष्टानि प्राप्नोत्, मृत्युं प्रति बहवः बाधाः अपि पारितवान् । पौलुसः सुसमाचारप्रचारार्थं मृत्यवे सज्जः आसीत्। (रोमियो […]

444. ख्रीष्टः, यः परमेश्वरस्य रूपेण अस्ति (फिलिप्पी 2:5-8)

by christorg

2 कोरिन्थियों 4:4, कोलस्सी 1:15, इब्रानी 1:2-3 ख्रीष्टः परमेश्वररूपेण अस्ति। (फिलिप्पी २:५-६, २ कोरिन्थियों ४:४, कोलस्सी १:१५, इब्रानियों १:२-३) परन्तु ख्रीष्टः अस्मान् उद्धारयितुं मृत्युपर्यन्तं परमेश्वरस्य आज्ञाकारी अभवत्। (फिलिप्पी २:७-८)

446. प्रत्येकं जिह्वा येशुमसीहः प्रभुः इति स्वीकुर्वन्तु, पितुः परमेश्वरस्य महिमाम्। (फिलिप्पी २:९-११)

by christorg

मत्ती २८:१८, स्तोत्रम् ६८:१८, स्तोत्रम् ११०:१,यशायाह ४५:२३, रोमियो १४:११, इफिसियों १:२१-२२, प्रकाशितवाक्यम् ५:१३ पुरातननियमः भविष्यद्वाणीं कृतवान् यत् परमेश्वरः सर्वान् मनुष्यान् ख्रीष्टस्य समीपं जानुभ्यां आनयिष्यति स्म। (भजनसंहिता ६८:१८, स्तोत्रम् ११०:१, यशायाह ४५:२३) परमेश्वरः येशुं सर्वाधिकारं दत्तवान् । अर्थात् येशुः सः ख्रीष्टः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृतवान्। (मत्ती २८:१८) परमेश्वरः सर्वान् जानुभ्यां येशुं नमस्कृतवान् । (फिलिप्पी २:९-११, […]

447. अहं ख्रीष्टस्य दिवसे आनन्दितः भवेयम्। (फिलिप्पी २:१६)

by christorg

v (२ कोरिन्थियों १:१४, गलाती २:२, १ थेस्सलोनिकी २:१९) येषां कृते वयं सुसमाचारं प्रचारितवन्तः, येशुः ख्रीष्टः इति विश्वासं कृतवन्तः च, ते अस्माकं गौरवम् अस्ति यत्… ख्रीष्टः। अनेन अभिमानेन विना अस्माकं जीवनं व्यर्थं न भवेत्।

448. ये येशुं ख्रीष्टं इति विश्वसन्ति ते सच्चिदानन्दाः सत्या यहूदिनः च। (फिलिप्पी ३:३)

by christorg

v कुलुस्सी २:११, रोमियो २:२९, योहन ४:२४, रोमियो ७:६ येशुः ख्रीष्टः इति विश्वासं कृत्वा वयं ख्रीष्टेन खतना कृताः। अर्थात् पवित्रात्मा अस्माकं हृदयेषु आगतः। (कोलोसियों २:११, रोमियो २:२९) इदानीं वयं पवित्रात्मना परमेश्वरं भजामः, न तु व्यवस्थायाः। (रोमियो ७:६, योहन ४:२४)