Philippians (sa)

1114 of 14 items

449. मम प्रभुस्य ख्रीष्टस्य येशुना ज्ञानस्य उत्कृष्टतायै अहं सर्वाणि वस्तूनि हानिरूपेण गणयामि। (फिलिप्पी ३:७-१४)

by christorg

मत्ती १३:४४, १ कोरिन्थियों २:२, इफिसियों १:१९-२०, १ पत्रुस ४:१३, प्रेरितयोः कृत्यम् २६:६-८, १ कोरिन्थियों ९:२४, २ तीमुथियुस ४:७ , इब्रानियों ३:१ पौलुसः ख्रीष्टं अधिकं ज्ञातुम् इच्छति स्म, यतः सः ज्ञातवान् यत् ख्रीष्टस्य ज्ञानं सर्वाधिकं उदात्तम् अस्ति। (फिलिप्पी ३:७-९, मत्ती १३:४४, १ कोरिन्थियों २:२, इब्रानियों ३:१) पौलुसः सुसमाचारप्रचारं कुर्वन् उत्पीडितः भवितुं न बिभेति स्म । […]

450. यतः अस्माकं नागरिकता स्वर्गे अस्ति, यस्मात् वयम् अपि त्रातारं प्रभुं येशुमसीहं उत्सुकतया प्रतीक्षामहे, (फिलिप्पी 3:20-21)

by christorg

v (रोमियो 8:23, 1 योहन् 3:2) वयं पुनरागमनस्य प्रतीक्षां कुर्मः ख्रीष्टः। यदा ख्रीष्टः पुनः आगमिष्यति तदा अस्माकं शरीरं ख्रीष्टस्य महिमाशरीरस्य सदृशं परिवर्तनं भविष्यति।

451. किमपि विषये चिन्ता न कुर्वन्तु, किन्तु सर्वेषु प्रार्थनायाचनेन धन्यवादेन च भवतः याचनाः ईश्वरस्य समक्षं ज्ञापयन्तु, (फिलिप्पी 4:6-7)

by christorg

योहनः 14:27, कोलस्सी 3:15, स्तोत्रम् 55:22, मत्ती ६:२८-३४, १ पत्रुस ५:७ किमपि विषये चिन्ता न कुर्वन्तु, किन्तु प्रथमं तस्य राज्यं तस्य धर्मं च अन्वेष्यताम्। अर्थात् भवद्भिः ख्रीष्टस्य सुसमाचारस्य प्रचारः करणीयः। तदा ख्रीष्टस्य शान्तिः भवन्तं रक्षति। (मत्ती ६:२८-३४, फिलिप्पियों ४:६-७, योहनः १४:२७, कोलस्सी ३:१५) सर्वाणि चिन्तानि परमेश्वरे त्यजन्तु। ईश्वरः अस्माकं पालनं करोति। (भजनसंहिता ५५:२२, १ पत्रुस […]

452. अहं सर्वं कर्तुं शक्नोमि ख्रीष्टेन यः मां बलं ददाति। (फिलिप्पियों ४:११-१३)

by christorg

v (१ कोरिन्थियों ४:११-१३, २ कोरिन्थियों ६:९-१०, २ कोरिन्थियों १२:७-९, २ तीमुथियुस ४:१७) पौलुसः सुसमाचारप्रचारं कुर्वन् अनेकानि कष्टानि सम्मुखीकृतवान्। किन्तु पौलुसः स्पष्टं कृतवान् यत् ख्रीष्टे कोऽपि कष्टः सुसमाचारस्य प्रचारं निवारयितुं न शक्नोति।