Proverbs (sa)

110 of 17 items

1139. ईश्वरं ख्रीष्टं च ज्ञात्वा ज्ञानस्य आधारः अस्ति। (सुभाषितम् १:७)

by christorg

उपदेशकः १२:१३, योहनः १७:३, १ योहनः ५:२० पुरातननियमः वदति यत् परमेश्वरस्य भयं ज्ञानस्य आरम्भः अस्ति अस्माकं कर्तव्यं च। (सुभाषितम् १:७, उपदेशक १२:१३) अनन्तजीवनं सच्चिदानन्दं परमेश् वरं, यम् परमेश् वरः प्रेषितवान्, येशुमसीहं च ज्ञातव्यम्। (योहन् १७:३) येशुः ख्रीष्टः, येशुः ख्रीष्टः च सच्चः परमेश्वरः अनन्तजीवनं च अस्ति। (१ योहन ५:२०) २.

1140. ख्रीष्टः चतुष्कोणे सुसमाचारस्य प्रचारं कुर्वन् (सुभाषितम् १:२०-२३)

by christorg

मत्ती ४:१२,१७, मरकुस १:१४-१५, लूका ११:४९, मत्ती २३:३४-३६, १ कोरिन्थियों २:७-८ पुरातननियमग्रन्थे कथ्यते यत् प्रज्ञा चतुष्कोणे स्वरं उत्थापयति, सुसमाचारं च प्रसारयति। (सुभाषितम् १:२०-२३) येशुः गलीलदेशे सुसमाचारस्य प्रचारं कृतवान् । (मत्ती ४:१२, मत्ती ४:१७, मरकुस १:१४-१५) येशुः परमेश्वरस्य बुद्धिः अस्ति यः सुसमाचारप्रचारकान् जगति प्रेषितवान्। (लूका ११:४९, मत्ती २३:३४-३६) येशुः ख्रीष्टः, परमेश्वरस्य बुद्धिः अस्ति। (१ कोरिन्थियों १:२४, […]

1141. ख्रीष्टः अस्माकं उपरि स्वस्य आत्मानं प्रक्षिप्तवान्। (सुभाषितम् १:२३)

by christorg

योहनः १४:२६, योहनः १५:२६, योहनः १६:१३, प्रेरितयोः कृत्यम् २:३६-३८, प्रेरितयोः कृत्यम् ५:३१-३२ पुरातननियमग्रन्थे उक्तं यत् परमेश्वरः परमेश्वरस्य आत्मानं प्रक्षिपति अस्माकं उपरि यथा वयं परमेश्वरस्य वचनं ज्ञास्यामः। (सुभाषितम् १:२३) ये येशुं मसीहः इति विश्वासं कुर्वन्ति तेषां उपरि परमेश्वरः पवित्रात्मानं प्रक्षिप्तवान्। (प्रेरितानां कृत्यम् २:३६-३८, प्रेरितयोः कृत्यम् ५:३१-३२) परमेश्वरः मसीहस्य नाम्ना पवित्रात्मानं प्रेषयति यत् येशुः ख्रीष्टः इति साक्ष्यं […]

1142. यहूदिनः ख्रीष्टं तिरस्कृतवन्तः। (सुभाषितम् १:२४-२८)

by christorg

योहनः १:९-११, मत्ती २३:३७-३८, लूका ११:४९, रोमियो १०:२१ पुरातननियमः कथयति यत् परमेश्वरः इस्राएलस्य जनानां उद्धाराय परमेश्वरस्य वचनं प्रचारितवान्, परन्तु… इस्राएलीजनाः परमेश्वरस्य वचनं श्रोतुम् न इच्छन्ति स्म अपितु परमेश्वरस्य वचनं अवहेलयन्ति स्म। (सुभाषितम् १:२४-२८, रोमियो १०:२१) परमेश्वरस्य वचनं ख्रीष्टः अस्मिन् पृथिव्यां आगतः, परन्तु इस्राएलीजनाः तं न स्वीकृतवन्तः। (योहन् १:९-११) येशुना इस्राएलीनां उद्धाराय सुसमाचारप्रचारकाः प्रेषिताः, परन्तु इस्राएलीजनाः […]

1143. ख्रीष्टं अन्वेष्यताम्, यः सच्चिदानन्दः प्रज्ञा अस्ति। (सुभाषितम् २:२-५)

by christorg

यशायाहः ११:१-२, १ कोरिन्थियों १:२४,३०, कोलस्सी २:२-३, मत्ती ६:३३, मत्ती १३:४४-४६, २ पत्रुस ३:१८ पुरातनकाले नियमः, कथ्यते यत् यदि जनाः प्रज्ञायाः वचनं शृण्वन्ति, तत् अन्वेषयन्ति च तर्हि ते परमेश्वरं ज्ञास्यन्ति। (सुभाषितम् २:२-५) पुरातननियमग्रन्थे भविष्यद्वाणी कृता आसीत् यत् परमेश्वरस्य बुद्धिस्य आत्मा यिशै-वंशजस्य उपरि आगमिष्यति। (यशायाह ११:१-२) येशुः परमेश्वरस्य बुद्धिः परमेश्वरस्य रहस्यं च अस्ति। (१ कोरिन्थियों १:२४, […]

1144. ख्रीष्टं प्रेम करोतु। सः त्वां रक्षिष्यति। (सुभाषितम् ४:६-९)

by christorg

१ कोरिन्थियों १६:२२, मत्ती १३:४४-४६, रोमियो ८:३०, फिलिप्पी ३:८-९, २ तीमुथियुस ४:८, याकूब १:१२, प्रकाशितवाक्य २:१० पुरातनः नियमस्य सुभाषितं कथयति यत् प्रज्ञां प्रेम कुर्वन्तु, प्रज्ञा अस्मान् रक्षिष्यति। (सुभाषितम् ४:६-९) यदि कोऽपि येशुं न प्रेम्णा यः ख्रीष्टः अस्ति, तर्हि सः शापितः भविष्यति। (१ कोरिन्थियों १६:२२) येशुः ख्रीष्टः इति आविष्कारः मनुष्यः इव क्षेत्रे गुप्तं निधिं आविष्करोति। (मत्ती […]

1145. ख्रीष्टः यः ईश्वरेण सह आकाशं पृथिवीं च सृष्टवान् (सुभाषितम् 8:22-31)

by christorg

योहनः 1:1-2, 1 कोरिन्थियों 8:6, कोलस्सी 1:14-17, उत्पत्तिः 1:31 पुरातननियमः वदति यत् परमेश्वरः ख्रीष्टेन सह स्वर्गं पृथिवीं च सृष्टवान्। (सुभाषितम् ८:२२-३१) ईश्वरः आकाशं पृथिवीं च निर्मितवान् । (उत्पत्तिः १:३१) येशुः यः वचनं मांसरूपेण अस्मिन् पृथिव्यां आगतः, सः परमेश्वरेण सह स्वर्गं पृथिवीं च सृष्टवान् । (योहन् १:१-३, १ कोरिन्थियों ८:६) जगत् ख्रीष्टेन ख्रीष्टेन च सृष्टम्। (कोलोसियों […]

1146. यस्य ख्रीष्टः अस्ति तस्य जीवनम् अस्ति। (सुभाषितम् ८:३४-३५)

by christorg

१ योहनः ५:११-१३, प्रकाशितवाक्यम् ३:२० पुरातननियमस्य सुभाषितं वदति यत् यः प्रज्ञां प्राप्नोति सः जीवनं प्राप्नोति। (सुभाषितम् ८:३४-३५) ये येशुं ख्रीष्टरूपेण विश्वसन्ति तेषां अनन्तजीवनं भवति। (१ योहन ५:११-१३) इदानीं येशुः जनानां हृदयस्य द्वारं ठोकति। ये येशुं ख्रीष्टं स्वीकुर्वन्ति तेषां जीवनं वर्तते। (प्रकाशितवाक्यम् ३:२०, योहनः १:१२)

1147. यदि कश्चित् प्रभुं येशुमसीहं न प्रेम करोति तर्हि सः शापितः भवतु। (सुभाषितम् ८:३६)

by christorg

१ कोरिन्थियों १६:२२, योहनः १५:२३, इब्रानी १०:२९ पुरातननियमस्य सुभाषितं वदति यत् यः प्रज्ञां द्वेष्टि सः मृत्युं प्रेम करोति। (सुभाषितम् ८:३६) ये येशुं ख्रीष्टं प्रेम न कुर्वन्ति ते शापिताः सन्ति। (१ कोरिन्थियों १६:२२, इब्रानियों १०:२९) ये येशुमसीहं द्वेष्टि ते परमेश्वरं द्वेष्टि। (योहन् १५:२३) २.

1148. ख्रीष्टः अस्मान् स्वर्गीयविवाहभोजने आमन्त्रितवान् (सुभाषितम् ९:१-६)

by christorg

मत्ती २२:१-४, प्रकाशितवाक्यम् १९:७-९ पुरातननियमस्य सुभाषितं कथयति यत् प्रज्ञा भोजं क्षिपति, अबुद्धिमान् च आमन्त्रयति। (सुभाषितम् ९:१-६) येशुः स्वराज्यस्य तुलनां पुत्राय विवाहभोजं दत्तवान् राजान सह अकरोत् । (मत्ती २२:१-४) परमेश्वरः अस्मान् परमेश्वरस्य मेषस्य येशुना विवाहोत्सवे आमन्त्रितवान्। (प्रकाशितवाक्यम् १९:७-९)