Psalms (sa)

110 of 101 items

1036. ये धन्याः सन्ति ते ते नित्यं बाइबिले ख्रीष्टं अन्वेषयन्ति।(भजनसंहिता 1:1-2)

by christorg

व्यवस्था 8:3, मत्ती 4:4, योहन् 6:49-51, योहनः 17:3, 2 पत्रुस 1: २,८, २ पत्रुस ३:१८, फिलिप्पियों ३:८ धन्याः ते ये परमेश्वरस्य वचनस्य आनन्दं लभन्ते, तस्य ध्यानं च दिवारात्रौ कुर्वन्ति। (भजनसंहिता १:१-२) पुरातननियमे परमेश्वरः इस्राएलीयान् ज्ञापितवान् यत् मनुष्यः परमेश्वरस्य सर्वैः वचनैः जीवितुं शक्नोति। (द्वितीयविधानम् ८:३) येशुः अपि पुरातननियमस्य उद्धृत्य अवदत् यत् मनुष्यः परमेश्वरस्य सर्वैः वचनैः जीवितुं […]

1037. ख्रीष्टे भवतु। (भजनसंहिता १:३)

by christorg

योहनः १५:४-८ ये जनाः दिवारात्रौ परमेश् वरस् य वचनं ध्यायन्ति, ते यथा धारापार्श्वे रोपितः वृक्षः वर्धते फलं च ददाति तथा सम्पन्नः भविष्यति। (भजनसंहिता १:३) ख्रीष्टे तिष्ठतु। तदा वयं बहवः प्राणान् उद्धारयिष्यामः, ईश्वरस्य महिमा च करिष्यामः। (योहन् १५:४-८) २.

1038. ईश्वरस्य मसीहस्य च विरुद्धं शैतानः (भजनसंहिता 2:1-2)

by christorg

प्रेरितयोः कृत्यम् 4:25-26, मत्ती 2:16, मत्ती 12:14, मत्ती 26:3-4, मत्ती 26:59-66, मत्ती 27:1 -२, लूका १३:३१ पुरातननियमग्रन्थे पूर्वं कथितं यत् जगतः राजानः शासकाः च परमेश्वरस्य ख्रीष्टस्य च विरोधं करिष्यन्ति। (भजनसंहिता २:१-२) पुरातननियमस्य उद्धृत्य पत्रुसः ख्रीष्टस्य येशुविरुद्धं राजानां शासकानां च समागमस्य पूर्तिविषये उक्तवान्। (प्रेरितानां कृत्यम् ४:२५-२८) राजा हेरोदः अस्मिन् पृथिव्यां जातः ख्रीष्टस्य वधार्थं द्विवर्षेभ्यः न्यूनाः सर्वान् […]

1039. ख्रीष्टः परमेश्वरस्य पुत्रः (भजनसंहिता 2:7-9)

by christorg

मत्ती 3:17, मरकुस 1:11, लूका 3:22, मत्ती 17:5, प्रेरितयोः कृत्यम् 13:33, इब्रानियों 1:5, इब्रानियों 5:5 इन् पुरातननियमस्य विषये भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः स्वपुत्रं राष्ट्राणां उत्तराधिकारिणः दास्यति, सर्वान् राष्ट्रान् च नाशयिष्यति। (भजनसंहिता २:७-९) येशुः परमेश्वरस्य पुत्रः अस्ति। (मत्ती ३:१७, मरकुस १:११, लूका ३:२२, मत्ती १७:५) पौलुसः सिद्धं कृतवान् यत् येशुः परमेश्वरस्य पुत्रः अस्ति यस्य भविष्यवाणी […]

1040. ख्रीष्टः यः अनन्तराज्यस्य उत्तराधिकारं प्राप्तवान् (भजनसंहिता 2:7-8)

by christorg

दानियल 7:13-14, इब्रानियों 1:1-2, मत्ती 11:27, मत्ती 28:18, लूका 1:31-33, योहन 16: १५, योहनः १७:२, प्रेरितयोः कृत्यम् १०:३६-३८ पुरातननियमस्य मध्ये परमेश्वरः स्वपुत्रं प्रतिज्ञातवान् यत् सः सर्वान् राष्ट्रान् उत्तराधिकारं प्राप्स्यति। (भजनसंहिता २:७-८) पुरातननियमग्रन्थे दानियलेलः दर्शने दृष्टवान् यत् परमेश्वरः ख्रीष्टाय सर्वेषां राष्ट्राणां जनानां च उपरि अधिकारं दत्तवान्। (दानियल ७:१३-१४) ईश्वरस्य पुत्रः अस्मिन् पृथिव्यां जातः । सः येशुः […]

1041. ख्रीष्टः यः शैतानस्य कार्यं नाशितवान् (भजनसंहिता 2:9)

by christorg

1 योहनः 3:8, 1 कोरिन्थियों 15:24-26, कोलस्सी 2:15, प्रकाशितवाक्यम् 2:27, प्रकाशितवाक्यम् 12:5, प्रकाशितवाक्यम् 19:15 पुरातननियमे परमेश्वरः अवदत् यत् तस्य पुत्रः शैतानस्य कार्याणि नाशयिष्यति। (भजनसंहिता २:९) येशुः परमेश्वरस्य पुत्रः शैतानस्य कार्याणि नाशयितुं पृथिव्यां आगतः। (१ योहन ३:८) येशुः ख्रीष्टः सर्वान् शत्रून् मर्दयिष्यति। (१ कोरिन्थियों १५:२४-२६) येशुः ख्रीष्टः क्रूसे शैतानं पराजितवान् विजयी च अभवत् । (कोलोसियों २:१५, […]

1042. यदि कश्चित् प्रभुं येशुमसीहं न प्रेम्णाति तर्हि सः शापितः भवतु। (भजनसंहिता २:१२)

by christorg

मरकुस १२:६, १ कोरिन्थियों १६:२२ पुरातननियमः वदति यत् यः परमेश्वरस्य पुत्रं न चुम्बयिष्यति सः नश्यति। (भजनसंहिता २:१२) येशुः दृष्टान्तैः उक्तवान् यत् ये सेवकाः द्राक्षाक्षेत्रस्य स्वामिनः पुत्रस्य आदरं न कुर्वन्ति ते सर्वे नष्टाः अभवन् । (मरकुस १२:६) यः प्रभुं येशुमसीहं न प्रेम करोति सः शापितः अस्ति। (१ कोरिन्थियों १६:२२)

1043. वयं ख्रीष्टं दत्तस्य परमेश्वरस्य प्रेम्णा प्रचुरं विजयं प्राप्नुमः। (भजनसंहिता ३:६-८)

by christorg

स्तोत्रम् ४४:२२, रोमियो ८:३१-३९ पुरातननियमग्रन्थे दाऊदः अवदत् यत् यदि दशलक्षजनाः तं परितः स्थापयितुं प्रयतन्ते चेदपि सः न भीतः यतः परमेश्वरः तत्र आसीत्। (भजनसंहिता ३:६-७, स्तोत्रम् ३:९) वयं भगवतः कृते वधं प्राप्नुमः। (भजनसंहिता ४४:२२) किन्तु वयं अस्माकं प्रभुना ख्रीष्टे येशुना परमेश्वरस्य प्रेम्णा पर्याप्तात् अधिकं विजयं प्राप्नुमः। (रोमियो ८:३१-३९)

1044. ख्रीष्टः बालकानां मुखेन शत्रून् मौनम् करोति (भजनसंहिता 8:2)

by christorg

मत्ती 21:15-16 पुरातननियमे पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः बालकानां शिशुनां च मुखं ख्रीष्टस्य शत्रून् मौनम् कर्तुं शक्तिं दास्यति। (भजनसंहिता ८:२) येशुः पुरातननियमस्य उद्धृत्य मुख्ययाजकान् शास्त्रिभ्यः च अवदत् यत् बालकानां कृते दाऊदस्य पुत्रः ख्रीष्टः इति स्वागतं पूर्णम् अभवत्। (मत्ती २१:१५-१६) २.

1045. ख्रीष्टः किञ्चित्कालं यावत् स्वर्गदूतानां अपेक्षया न्यूनः अभवत् यतः सः मृत्युं प्राप्नोत् (भजनसंहिता 8:4-6)

by christorg

इब्रानियों 2:6-8 पुरातननियमस्य पूर्वानुमानं कृतम् आसीत् यत् परमेश्वरः ख्रीष्टं स्वर्गदूतानां अपेक्षया किञ्चित् न्यूनं करिष्यति तथा च पश्चात् तस्य महिमानेन, गौरवेण च मुकुटं स्थापयन्तु। (भजनसंहिता ८:४-६) येशुः अस्मान् उद्धारयितुं मृतः भूत्वा स्वर्गदूतानां अपेक्षया न्यूनः अभवत्, परन्तु पुनरुत्थानस्य अनन्तरं सः महिमा, सम्मानेन च अभिषिक्तः अभवत् । (इब्रानी २:६-९)