Psalms (sa)

1120 of 101 items

1046. ख्रीष्टः महिमा सम्मानेन च मुकुटं धारितवान् यतः सः मृत्युं प्राप्नोत्। (भजनसंहिता ८:५)

by christorg

इब्रानियों २:९, योहनः १२:१६,२३,२७-२८ परमेश्वरः ख्रीष्टं स्वर्गदूतानां अपेक्षया किञ्चित् न्यूनं कृत्वा महिमा, सम्मानेन च मुकुटं कृतवान्। (भजनसंहिता ८:५) अस्मान् उद्धारयितुं मृत्वा येशुः महिमा, गौरवं च अभिषिक्तवान् । (इब्रानियों २:९) येशुः अस्माकं कृते परमेश्वरस्य नामस्य महिमाम् अकुर्वन् क्रूसे मृतः। (योहन् १२:१६, योहनः १२:२३, योहनः १२:२७-२८)

1047. ख्रीष्टः सर्वाणि वस्तूनि स्वपादयोः अधः स्थापितवान्। (भजनसंहिता ८:६)

by christorg

इब्रानियों २:७-८, मत्ती २२:४४, १ कोरिन्थियों १५:२५-२८, इफिसियों १:२२, १ पत्रुस ३:२२ परमेश्वरः ख्रीष्टं सर्वेषु शासनं कृतवान्, सर्वं च पादयोः स्थापितवान् ख्रीष्टः। (भजनसंहिता ८:६) परमेश्वरः सर्वं येशुमसीहस्य अधीनं कृतवान्। (इब्रानियों २:७-८, इफिसियों १:२२) परमेश्वरः परमेश्वरस्य पुत्रं ख्रीष्टं अवदत् यत् सः परमेश्वरस्य दक्षिणभागे उपविशतु यावत् सः स्वशत्रून् ख्रीष्टस्य चरणयोः न स्थापयति। (मत्ती २२:४४) येशुः मृतात् पुनरुत्थाय […]

1048. ईश्वरः ख्रीष्टश्च सदा राज्यं कुर्वतः। (भजनसंहिता १०:१६)

by christorg

लूका १:३१-३३, योहनः १२:३१-३२, प्रकाशितवाक्यम् ११:१५ पुरातननियमग्रन्थे स्तोत्रकारः स्वीकृतवान् यत् परमेश्वरः अनन्तराजा अस्ति। (भजनसंहिता १०:१६) पुरातननियमग्रन्थे भविष्यद्वाणीं कृतवान् दाऊदस्य सिंहासनस्य उत्तराधिकारी भविष्यति यः शाश्वतः राजा अस्मिन् पृथिव्यां आगतः। सः येशुः अस्ति। (लूका १:३१-३२) येशुः क्रूसे मृत्य जगतः न्यायं कृतवान् । (योहन् १२:३१-३२) परमेश् वरः ख्रीष्टः च संसारं सदा शास् ति। (प्रकाशितवाक्यम् ११:१५)

1049. सर्वेषां पापं कृतम्। (भजनसंहिता १४:२-३)

by christorg

यशायाह ६४:६, यिर्मयाह २:१३, रोमियो ३:१०-१२,२३, इफिसी २:३ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् जगति सर्वे पापिनः सन्ति। (भजनसंहिता १४:२-३) पुरातननियमग्रन्थे यशायाहः अपि सर्वे जनाः पापिनः इति स्वीकृतवान् । (यशायाह ६४:६) सर्वे जनाः जीवनस्य स्रोतः परमेश्वरं त्यक्त्वा स्वयमेव जीवितुं प्रयतन्ते। (यिर्मयाह २:१३) सर्वे पापं कृत्वा परमेश् वरस् य महिम् तः न्यूनाः अभवन् । (रोमियो ३:१०-१२, रोमियो ३:२३, […]

1050. वयं इच्छामः यत् इस्राएलस्य मोक्षः ख्रीष्टः सियोनतः बहिः आगच्छेत्। (भजनसंहिता १४:७)

by christorg

रोमियो ११:२६, यशायाह ५९:२० पुरातननियमस्य मध्ये दाऊदः आशां कृतवान् यत् ख्रीष्टः इस्राएलस्य उद्धाराय सियोनतः बहिः आगमिष्यति। (भजनसंहिता १४:७) पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् इस्राएलस्य मोक्षदाता ख्रीष्टः सियोननगरम् आगमिष्यति। (यशायाह ५९:२०) पौलुसः अवदत् यत् इस्राएलराष्ट्रस्य उद्धारः अपि सियोनतः आगतः ख्रीष्टेशुना भविष्यति। (रोमियो ११:२६) २.

1051. सच्चा सुखं ईश्वरतः ख्रीष्टात् च आगच्छति। (भजनसंहिता १६:२)

by christorg

स्तोत्रम् १६:११, प्रेरितयोः कृत्यम् २:२५-२६ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् परमेश्वरात् अतिरिक्तं कोऽपि आशीर्वादः नास्ति। (भजनसंहिता १६:२, स्तोत्रम् १६:११) पतरसः अवदत् यत् दाऊदः स्वीकृतवान् यत् ख्रीष्टः सर्वदा तस्य समीपे एव अस्ति इति सः प्रसन्नः अस्ति। (प्रेरितानां कृत्यम् २:२५-२६)

1052. दाऊदः ख्रीष्टस्य पुनरुत्थानस्य पूर्वावलोकनं कृतवान्। (भजनसंहिता १६:१०)

by christorg

प्रेरितयोः कृत्यम् २:२५-३२, प्रेरितयोः कृत्यम् १३:३४-३८ पुरातननियमे दाऊदः जानाति स्म यत् परमेश्वरः ख्रीष्टस्य पुनरुत्थानं करिष्यति। (भजनसंहिता १६:१०) पतरसः साक्ष्यं दत्तवान् यत् दाऊदः पुरातननियमस्य ख्रीष्टस्य पुनरुत्थानस्य विषये उक्तवान्, ख्रीष्टः पुनरुत्थापिता येशुः इति। (प्रेरितानां कृत्यम् २:२५-३२) पौलुसः अपि साक्ष्यं दत्तवान् यत् दाऊदः पुरातननियमे ख्रीष्टस्य पुनरुत्थानस्य विषये उक्तवान्, ख्रीष्टः पुनरुत्थापिता येशुः इति। (प्रेरितानां कृत्यम् १३:३४-३८)

1053. यदा वयं जागरिष्यामः तदा वयं ख्रीष्टस्य मुखं पश्यामः। (भजनसंहिता १७:१५)

by christorg

२ कोरिन्थियों ३:१८, १ योहन ३:२, प्रकाशितवाक्यम् ७:१६-१७ पुरातननियमग्रन्थे दाऊदः अवदत् यत् यदा सः एकरात्रौ यातनायाः अनन्तरं जागरितः तदा सः परमेश्वरस्य मुखं पश्यति, भविष्यति च संतुष्ट। (भजनसंहिता १७:१५) वयमपि येशुमसीहस्य मुखं दृष्ट्वा अन्तिमेषु दिनेषु ख्रीष्टरूपेण महिमा प्राप्नुमः। (२ कोरिन्थियों ३:१८, १ योहन ३:२) यदा वयं पुनः ख्रीष्टेन सह मिलामः तदा ख्रीष्टः अस्मान् जीवितजलस्य फव्वारे नेष्यति […]

1054. ईश्वरः ख्रीष्टश्च अस्माकं बलम् अस्ति। (भजनसंहिता १८:१)

by christorg

निर्गमनम् १५:२, १ कोरिन्थियों १:२४, रोमियो १:१६ पुरातननियमस्य मध्ये दाऊदः सर्वेभ्यः शत्रुभ्यः मुक्तिं प्राप्तुं परमेश्वरस्य प्रशंसाम् अकरोत्, परमेश्वरः तस्य सामर्थ्यम् इति च स्वीकृतवान्। (भजनसंहिता १८:१) पुरातननियमे मिस्रदेशात् निर्गतः मूसा ईश्वरः तस्य बलम् इति स्वीकृतवान् । (निर्गमन १५:२) येशुः ख्रीष्टः परमेश्वरस्य सामर्थ्यम् अस्ति। (१ कोरिन्थियों १:२४, रोमियो १:१६)

1055. ख्रीष्टः यः अस्माकं मोक्षस्य शृङ्गः अस्ति (भजनसंहिता 18:2)

by christorg

लूका 1:68-71 परमेश्वरः मोक्षस्य शक्तिः अस्ति। (भजनसंहिता १८:२) परमेश्वरः दाऊदस्य गृहात् मोक्षस्य सामर्थ्यं ख्रीष्टं उत्थापितवान्। सः येशुः अस्ति। (लूका १:६८-७१, मत्ती १:१६)