Psalms (sa)

2130 of 101 items

1056. अन्यजातयः ख्रीष्टद्वारा परमेश्वरस्य स्तुतिं करिष्यन्ति। (भजनसंहिता १८:४९)

by christorg

रोमियो १५:८-१२, स्तोत्रम् ११७:१, यशायाह ११:१० पुरातननियमस्य मध्ये दाऊदः राष्ट्रेषु परमेश्वरस्य स्तुतिं कृतवान्। (भजनसंहिता १८:४९, स्तोत्रम् ११७:१) पुरातननियमग्रन्थे राष्ट्राणि ख्रीष्टस्य समीपं प्रत्यागमिष्यन्ति इति पूर्वानुमानं कृतम् आसीत् । (यशायाह ११:१०) इदानीं अन्यजातीयाः परमेश्वरस्य सन्तानाः भूत्वा ख्रीष्टद्वारा परमेश्वरस्य स्तुतिं कर्तुं शक्नुवन्ति। (रोमियो १५:८-१२)

1058. ईश्वरः ख्रीष्टं सर्वैः विषयैः व्याख्यातवान्। (भजनसंहिता १९:१-४)

by christorg

रोमियो १०:१६-१८, रोमियो १:१८-२०, स्तोत्रं ५०:६, स्तोत्रम् ९७:६ पुरातननियमः वदति यत् सर्वाणि वस्तूनि परमेश्वरस्य महिमाम् प्रकाशयन्ति। (भजनसंहिता १९:१-४, स्तोत्रम् ५०:६, स्तोत्रम् ९७:६) यतः परमेश्वरः सर्वेषां माध्यमेन ख्रीष्टं प्रकाशितवान्, तस्मात् जनानां कृते ख्रीष्टस्य विषये न श्रोतुं कोऽपि बहाना न भविष्यति। (रोमियो १०:१६-१८, रोमियो १:१८-२०)

1059. उपसंहारः ईश्वरस्य नियमः अस्मान् ख्रीष्टस्य समीपं नयति। (भजनसंहिता १९:७-९)

by christorg

गलाती ३:१९,२३-२४, रोमियो १०:४, २ तीमुथियुस ३:१५-१६ पुरातननियमः वदति यत् परमेश्वरस्य नियमः जनानां नेत्राणि प्रकाशयति, तेभ्यः शक्तिं च ददाति। (भजनसंहिता १९:७-९) व्यवस्था एव अध्यापकः यः अस्मान् ख्रीष्टस्य समीपं नेति। (गलाती ३:१९, गलाती ३:२३-२४) ख्रीष्टः व्यवस्थायाः पूर्तिः अस्ति। (रोमियो १०:४) पुरातननियमे येशुः ख्रीष्टः इति विश्वासं कृत्वा मोक्षं प्राप्तुं बुद्धिः अस्ति। (२ तीमुथियुस ३:१५-१६)

1060. ख्रीष्ट येशुना ज्ञानं सर्वोच्चम् अस्ति। (भजनसंहिता १९:१०)

by christorg

स्तोत्रम् ११९:१०३, योहनः १७:३, फिलिप्पियों ३:८-९ पुरातननियमस्य मध्ये दाऊदः स्वीकृतवान् यत् परमेश्वरस्य वचनं मधुतः मधुरतरम् अस्ति। (भजनसंहिता १९:९-१०, स्तोत्रम् ११९:१०३) अनन्तजीवनं परमेश्वरं ज्ञातुं येशुः ख्रीष्टः इति ज्ञातुं च अस्ति। (योहन् १७:३) पौलुसः स्वीकृतवान् यत् ख्रीष्टे येशुना ज्ञानं सर्वाधिकं उदात्तम् अस्ति। (फिलिप्पी ३:८-९)

1061. अस्मान् उद्धारयितुं ख्रीष्टः ईश्वरेण परित्यक्तः। (भजनसंहिता २२:१)

by christorg

मत्ती २७:४६, मरकुस १५:३४, २ कोरिन्थियों ५:२१ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् परमेश्वरः तं त्यक्तवान्। एतस्य तात्पर्यं यत् भविष्ये ख्रीष्टः परमेश्वरेण परित्यक्तः भविष्यति। (भजनसंहिता २२:१) परमेश्वरः अस्मान् उद्धारयितुं ख्रीष्टं येशुं अस्माकं पापं कृतवान्। (२ कोरिन्थियों ५:२१) येशुः ख्रीष्टः अस्माकं कृते परमेश्वरेण परित्यक्तः। (मत्ती २७:४६, मरकुस १५:३४)

1062. ख्रीष्टः क्रूसे लज्जितः अभवत्, अस्मान् उद्धारयितुं मृतः च। (भजनसंहिता २२:६-१८)

by christorg

स्तोत्रम् २२:६, यशायाह ५३:३, स्तोत्रम् २२:७-८, मत्ती २७:३९-४४, स्तोत्रम् २२:१५, योहनः १९:२८, स्तोत्रम् २२:१६-१८, मत्ती २७:३५, मरकुस १५:२४, योहनः १९:२३ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् सः उपहासितः अस्ति। एतस्य तात्पर्यं यत् भविष्ये ख्रीष्टः अस्मान् उद्धारयितुं दुःखं प्राप्स्यति, लज्जितः च भविष्यति। (भजनसंहिता २२:६-१८) पुरातननियमस्य मध्ये यशायाहः भविष्यद्वाणीं कृतवान् यत् मसीहः अस्मान् उद्धारयितुं दुःखं प्राप्नोत्, अवहेलितः च अभवत्। […]

1063. ईश्वरः ख्रीष्टं सर्वेषु राष्ट्रेषु ज्ञापितवान्। (भजनसंहिता २२:२७-३१)

by christorg

रोमियो १६:२६-२७, प्रेरितयोः कृत्यम् १३:४७-४८, मत्ती २८:१८-१९, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८ पुरातननियमे भविष्यवाणी कृता आसीत् यत् सर्वेषां जनानां… राष्ट्राणि परमेश्वरस्य समीपं प्रत्यागमिष्यन्ति स्म। (भजनसंहिता २२:२७-३१) यथा पुरातननियमस्य भविष्यद्वादिनां माध्यमेन भविष्यवाणी कृता, अन्यजातीयाः येशुं मसीहः इति विश्वासं कुर्वन्ति स्म, परमेश्वरस्य आज्ञापालनं च कुर्वन्ति स्म। (रोमियो १६:२६-२७) पुरातननियमस्य भविष्यद्वाणी ख्रीष्टद्वारा अन्यजातीयानां मोक्षस्य विषये पूर्णा अभवत्। अन्येषु […]

1064. ख्रीष्टः अस्माकं सच्चा गोपालकः अस्ति। (भजनसंहिता २३:१-६)

by christorg

योहनः १०:११-१५, इब्रानियों १३:२०-२१, १ पत्रुसः २:२५, १ पत्रुसः ५:४, प्रकाशितवाक्यम् ७:१७ येशुः सत्गोपालकः अस्ति, परमेश्वरेण प्रेषितः, तस्य कृते च मृतः वयम्‌। (योहन् १०:११-१५, इब्रानियों १३:२०-२१) वयं येशुं मसीहरूपेण विश्वसामः, अस्माकं प्राणानां गोपालकं ख्रीष्टं येशुं प्रति गच्छामः। (१ पत्रुस २:२५) यदा अस्माकं गोपालकः येशुः पुनः आगमिष्यति तदा वयं महिमामुकुटं प्राप्नुमः, परमेश्वरः अस्माकं सर्वाणि अश्रुपातं मार्जयिष्यति। […]

1065. अस्माकं राजा ख्रीष्टस्य प्रवेशः (भजनसंहिता २४:७-१०)

by christorg

मत्ती २१:९, मरकुस ११:९-१०, लूका १९:३८, योहनः १२:३, स्तोत्रम् ८:२, प्रकाशितवाक्यम् १९:१६ मध्ये… पुरातननियमः, महिमाराजा परमेश्वरः प्रविशति इति पूर्वानुमानं कृतम् आसीत्। (भजनसंहिता २४:७-१०) यदा येशुः यरुशलेमनगरं प्रविष्टवान् तदा इस्राएलीजनाः येशुं परमेश्वरस्य नाम्ना आगतः ख्रीष्टः इति स्वागतं कृतवन्तः । (मत्ती २१:९, मरकुस ११:९-१०, लूका १९:३८)

1066. ख्रीष्टः मम प्रकाशः मम मोक्षः च, अहं कस्मात् भयं करिष्यामि? (भजनसंहिता २७:१)

by christorg

लूका ३:६, योहनः १:९-१२, योहनः ८:१२, रोमियो ८:३१, इब्रानियों १३:६ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् परमेश्वरः तस्य प्रकाशः, तस्य मोक्षः, तस्य च… जीवनस्य शक्तिः, सः च कस्मात् अपि न बिभेति। (भजनसंहिता २७:१) यशायाहः भविष्यद्वाणीं कृतवान् यत् सर्वे जनाः परमेश्वरस्य उद्धारं द्रक्ष्यन्ति। (लूका ३:६) येशुः जगतः प्रकाशः मोक्षः च अस्ति। (योहन् १:९-१२, योहन ८:१२) येशुः ख्रीष्टः इति […]