Psalms (sa)

3140 of 101 items

1067. अस्माकं यत् आवश्यकं तत् ख्रीष्टं ज्ञातुं। (भजनसंहिता २७:४)

by christorg

योहनः १७:३, फिलिप्पियों ३:८-९, कोलस्सी २:२-३, १ कोरिन्थियों १:२४, २ पत्रुस ३:१८ पुरातननियमस्य मध्ये दाऊदस्य परमेश्वरात् अनुरोधः परमेश्वरस्य निवसितुं आसीत् गृहं ईश्वरं च स्पृहयति। (भजनसंहिता २७:४) अनन्तजीवनं परमेश्वरं ज्ञात्वा येशुः ख्रीष्टः इति ज्ञातव्यम्। (योहन् १७:३) येशुः ख्रीष्टः इति गभीरं ज्ञातुं उदात्ततमं ज्ञानम् अस्ति। (फिलिप्पियों ३:८-९) ख्रीष्टः परमेश् वरस् य बुद्धिः, परमेश् वरस् य सामर्थ् य […]

1068. ख्रीष्टस्य मृत्युना अस्माकं पापं क्षमितम्। (भजनसंहिता ३२:१)

by christorg

रोमियो ४:६-८,२५, प्रेरितयोः कृत्यम् १३:३८-३९ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् धन्याः सन्ति येषां पापं क्षमितम् अस्ति। (भजनसंहिता ३२:१) येशुः अस्माकं पापानाम् कृते मृतः अस्ति तथा च वयं तस्मिन् तथ्ये विश्वासेन न्याय्याः स्मः। (रोमियो ४:६-८, रोमियो ४:२५, प्रेरितयोः कृत्यम् १३:३८-३९)

1069. ईश्वरः ख्रीष्टश्च वचनस्य माध्यमेन स्वर्गं पृथिवीं च निर्मितवन्तौ। (भजनसंहिता ३३:६)

by christorg

योहनः १:१-३,९-१०, कोलस्सी १:१५-१६, इब्रानियों १:२, १ कोरिन्थियों ८:६ पुरातननियमस्य स्तोत्रकारः स्वीकृतवान् यत् परमेश्वरः स्वर्गं पृथिवीं च सृष्टवान् तस्य वचनस्य माध्यमेन। (भजनसंहिता ३३:६) परमेश् वरस् य वचनं परमेश् वरस् य समीपे आसीत्, वचनं च आकाशं पृथिवीं च निर्मितवान् । वचनं जगति आगतं, तत् वचनं च ख्रीष्टः, येशुः। (योहन् १:१-३, योहन् १:९-१०) येशुः ख्रीष्टः सर्वाणि वस्तूनि […]

1070. येशुना वयं निरन्तरं ईश्वरस्य स्तुतिबलिदानं कुर्मः। (भजनसंहिता ३४:१-२)

by christorg

इब्रानियों १३:१५, इफिसियों ५:२०, १ थेस्सलोनिकी ५:१८, कोलस्सी ३:१७ पुरातननियमे दाऊदः कठिनपरिस्थितौ अपि सर्वदा परमेश्वरस्य स्तुतिं करोति स्म। (भजनसंहिता ३४:१-२) अधुना अस्माभिः सर्वदा येशुमसीहेन परमेश्वरस्य स्तुतिः कर्तव्या। (इब्रानी १३:१५, इफिसी ५:२०, १ थेस्सलोनिकी ५:१८, कोलस्सी ३:१७)

1071. ईश्वरः ख्रीष्टस्य अस्थीनां रक्षणं कृतवान्। (भजनसंहिता ३४:१९-२०)

by christorg

निष्कासनम् १२:४६, गणना ९:१२, योहनः १९:३६ पुरातननियमस्य मध्ये दाऊदः भविष्यवाणीं कृतवान् यत् परमेश्वरः धर्मिणः ख्रीष्टस्य अस्थीनां रक्षणं करिष्यति। (भजनसंहिता ३४:१९-२०) पुरातननियमे इस्राएलीजनाः निस्तारपर्वस्य मेषस्य अस्थीनि न भग्नवन्तः। (निर्गमन १२:४६, गणना ९:१२) यथा पुरातननियमस्य भविष्यवाणी कृता, येशुना ख्रीष्टस्य एकमपि अस्थि न भग्नम्। (योहन् १९:३६) २.

1072. ख्रीष्टः अकारणं द्वेष्टि स्म। (भजनसंहिता ३५:१९)

by christorg

स्तोत्रम् ६९:४, योहनः १५:२४-२५ पुरातननियमग्रन्थे दाऊदः परमेश्वरं प्रार्थितवान् यत् सः अकारणं न द्वेष्टि। (भजनसंहिता ३५:१९) पुरातननियमग्रन्थे दाऊदः परमेश्वरस्य समक्षं स्वीकृतवान् यत् अत्यधिकाः जनाः सन्ति ये तं अकारणं द्वेष्टि। (भजनसंहिता ६९:४) येशुः जनाः अकारणात् द्वेष्टि स्म । पुरातननियमग्रन्थे लिखितम् अस्ति यत् एतत् ख्रीष्टे पूर्णं कर्तव्यम्। अतः येशुः ख्रीष्टः इति एतत् प्रमाणम् अस्ति। (योहन् १५:२४-२५) २.

1073. ख्रीष्टः जीवनस्य स्रोतः अस्ति। (भजनसंहिता ३६:९)

by christorg

उत्पत्तिः १:२६,२७, २ कोरिन्थियों ४:४, उत्पत्तिः २:७, कोलस्सी ३:४, १ योहनः ५:११-१२ पुरातननियमे दाऊदः स्वीकरोति स्म यत् जीवनस्य स्रोतः अन्तः अस्ति भगवान। (भजनसंहिता ३६:९) परमेश्वरः अस्मान् स्वप्रतिरूपेण निर्मितवान्। (उत्पत्तिः १:२६-२७) परमेश् वरः मृदुना मनुष्यम् अस् ति, तस्य नासिकास् य रस् येषु जीवनं प्रस् यस् य, मनुष्यः च जीवितः प्राणः अभवत् । (उत्पत्ति २:७) सच्चिदानन्दपरमेश् वरस् […]

1074. ईश्वरे ख्रीष्टे च आनन्दयन्तु। (भजनसंहिता ३७:४)

by christorg

स्तोत्रम् १०४:३४, मत्ती ६:३३, १ पत्रुस १:८ पुरातननियमः अस्मान् परमेश्वरे आनन्दं कर्तुं वदति। (भजनसंहिता ३७:४, स्तोत्रम् १०४:३४) अस्माभिः प्रथमं परमेश्वरस्य राज्यं तस्य धर्मं च अन्वेष्टव्यम्। (मत्ती ६:३३) वयं येशुना, ख्रीष्टे प्रेम्णा आनन्दितव्याः च। (१ पत्रुस १:८)

1075. ख्रीष्टः व्यवस्थां समाप्तवान्, परमेश्वरस्य इच्छानुसारं अस्मान् उद्धारयितुं क्रूसे मृतः। (भजनसंहिता ४०:६-८)

by christorg

इब्रानियों १०:५-१०, लूका २४:२५-२७,४५-४७, योहन ५:३९, प्रेरितयोः कृत्यम् १०:४३, १ कोरिन्थियों १५:३-४, १ पत्रुस १:१०- 11 पुरातननियमग्रन्थे पूर्वं कथितं यत् ख्रीष्टः परमेश् वरस् य इच्छां सिद्धयितुं पुरातननियमे यत् लिखितं तत् करिष्यति। (भजनसंहिता ४०:६-८) येशुः अस्मान् उद्धारयितुं परमेश्वराय स्वशरीरं अर्पितवान्, न तु पुरातननियमस्य नियमानुसारं बलिदानरूपेण। (इब्रानियों १०:५-१०) पुरातननियमः ख्रीष्टस्य विवरणं तस्य आगमनस्य च अभिलेखः अस्ति। (लूका […]

1076. यरुशलेमनगरे सर्वेषु राष्ट्रेषु च ख्रीष्टस्य प्रचारः भविष्यति। (भजनसंहिता ४०:९-१०)

by christorg

लूका २४:४५-४७, मत्ती २८:१९-२०, मरकुस १६:१५, प्रेरितयोः कृत्यम् १:८ पुरातननियमस्य मध्ये दाऊदः अनेकेषां जनानां कृते परमेश्वरस्य मोक्षस्य घोषणां कृतवान्। (भजनसंहिता ४०:९-१०) येशुना स्वशिष्यान् ज्ञापितं यत् पुरातननियमग्रन्थे एतत् अभिलेखितं यत् तस्य नाम्ना पापक्षमायाः पश्चात्तापः यरुशलेमतः आरभ्य सर्वेभ्यः राष्ट्रेभ्यः प्रचारितः। (लूका २४:४५-४७) येशुः अस्मान् सर्वेभ्यः राष्ट्रेभ्यः प्रचारं कर्तुं आज्ञापितवान् यत् येशुः ख्रीष्टः अस्ति। (मत्ती २८:१९-२०, मरकुस १६:१५, […]