Psalms (sa)

4150 of 101 items

1077. पुरातननियमस्य प्रतिज्ञातं विश्वसुसमाचारप्रचारः (भजनसंहिता 40:9-10)

by christorg

लूका 24:46-47, उत्पत्तिः 12:3, स्तोत्रम् 22:27, स्तोत्रम् 67:2-3,7, स्तोत्रम् 98:1-3, 10. स्तोत्रम् ११७:१-२, यशायाह २:२-३, यशायाह ११:१०, यशायाह ४९:२२, यशायाह ५२:१०, यशायाह ६०:१-३, यशायाह ६६:१८, मीका ४:२, मलाकी १:११ पुरातननियमग्रन्थे दाऊदः अनेकेषां जनानां कृते परमेश्वरस्य मोक्षस्य घोषणां कृतवान्। (भजनसंहिता ४०:९-१०) पुरातननियमग्रन्थे लिखितम् अस्ति यत् भविष्ये ख्रीष्टः अस्माकं कृते दुःखं भोक्ष्यति, तृतीये दिने पुनरुत्थानं करिष्यति, पापक्षमायाः […]

1078. ये ख्रीष्टं अन्वेषयन्ति ते ख्रीष्टे आनन्दं प्राप्नुयुः। (भजनसंहिता ४०:१६)

by christorg

स्तोत्रम् ९:२, स्तोत्रम् २२:२६, स्तोत्रम् ७०:४, स्तोत्रम् १०५:३, स्तोत्रम् ११९:२, फिलिप्पियों ३:८, १ पत्रुसः १:८, योहनः १६:२२ पुरातननियमे , दाऊदः स्वीकृतवान् यत् ये परमेश्वरं अन्विष्यन्ति ते परमेश्वरे आनन्दं प्राप्नुयुः। (भजनसंहिता ४०:१६, स्तोत्रम् ९:२, स्तोत्रम् २२:२६, स्तोत्रम् १०५:३, स्तोत्रम् ११९:२) ख्रीष्टं येशुं ज्ञातुं सर्वाधिकं उदात्तं आनन्ददायकं च वस्तु अस्ति। (फिलिप्पी ३:८, १ पत्रुस १:८) यदा वयं […]

1079. ख्रीष्टस्य निकटमित्रेण द्रोहः कृतः। (भजनसंहिता ४१:९)

by christorg

मत्ती २६:२१-२४, योहनः १३:१८, प्रेरितयोः कृत्यम् १:१६ पुरातननियमग्रन्थे दाऊदः अवदत् यत् तस्य निकटमित्रेण तस्य विश्वासघातः कृतः। एतेन आगामिः ख्रीष्टः तस्य मित्रेण द्रोहः भविष्यति इति सूचितं भवति। (भजनसंहिता ४१:९) यथा पुरातननियमग्रन्थे भविष्यवाणी कृता, येशुः तस्य शिष्येन द्रोहः कृतः। (मत्ती २६:२१-२४, योहनः १३:१८, प्रेरितयोः कृत्यम् १:१६)

1080. अस्मान् प्रति प्रदत्तं मोक्षस्य सुसमाचारः (भजनसंहिता 44:1)

by christorg

निष्कासन 10:2, निष्कासन 12:25-27, निष्कासन 13:14-15, व्यवस्था 32:7, स्तोत्रम् 78:3-6, योएल 1:3 , १ कोरिन्थियों १५:१-४, २ तीमुथियुस ३:१५ पुरातननियमे पूर्वजाः इस्राएलीयान् कथयन्ति स्म यत् परमेश्वरः किं कृतवान्, येन ते परमेश्वरस्य सुसमाचारं श्रोतुं शक्नुवन्ति स्म। (भजनसंहिता ४४:१) पुरातननियमे परमेश्वरः फसह-मेषस्य माध्यमेन इस्राएलीन् मिस्रदेशात् बहिः आनयत्। (निर्गमन १२:२५-२७, निष्कासन १३:१४-१५) पुरातननियमे परमेश्वरः अस्मान् आज्ञां दत्तवान् यत् […]

1081. अस्माकं प्रभुना ख्रीष्टे येशुना यत् प्रेम्णः अस्ति तस्मात् अस्मान् कोऽपि पृथक् कर्तुं न शक्नोति। (भजनसंहिता ४४:२२)

by christorg

रोमियो ८:३५-३९ पुरातननियमे इस्राएलीजनाः वधपर्यन्तं कठिनपरिस्थितौ आसन्, ते च तेषां उद्धाराय परमेश्वरं गम्भीरतापूर्वकं प्रार्थितवन्तः। (भजनसंहिता ४४:२२-२३) अस्माकं प्रभुमसीहे येशुना परमेश्वरस्य प्रेम्णः किमपि अस्मान् पृथक् कर्तुं न शक्नोति। (रोमियो ८:३५-३९)

1082. ख्रीष्टः शाश्वतराजारूपेण आगतः। (भजनसंहिता ४५:६-७)

by christorg

इब्रानियों १:८-९, उत्पत्तिः ४९:१०, यशायाह ९:६-७, लूका १:३१-३३ पुरातननियमग्रन्थे पूर्वानुमानं कृतम् आसीत् यत् आगमिष्यमाणः ख्रीष्टः सर्वेषां राजानां उपरि भविष्यति। (भजनसंहिता ४५:६-७) पुरातननियमः भविष्यवाणीं कृतवान् यत् ख्रीष्टः यहूदियादेशस्य वंशजरूपेण आगमिष्यति, अनन्तराजा च भविष्यति। (उत्पत्तिः ४९:१०) पुरातननियमः परमेश्वरस्य पुत्रस्य आगमनस्य विषये उक्तवान् यत् सः शाश्वतः राजा, राजानां राजा इति। (इब्रानियों १:८-९, यशायाह ९:६-७) येशुः ख्रीष्टः, अनन्तराजा, यः […]

1083. येशुना वयं निरन्तरं ईश्वरस्य स्तुतिबलिदानं कुर्मः। (भजनसंहिता ५०:२३)

by christorg

इब्रानियों १३:१५, इफिसियों ५:२०, १ थेस्सलोनिकी ५:१८, कोलस्सी ३:१७ पुरातननियमग्रन्थे उक्तं यत् ये धन्यवादरूपेण परमेश्वराय बलिदानं कुर्वन्ति ते परमेश्वरस्य महिमाम् करिष्यन्ति। (भजनसंहिता ५०:२३) अधुना वयं ख्रीष्टेशुना परमेश्वराय सर्वदा स्तुतिबलिदानं कर्तुं शक्नुमः। (इब्रानी १३:१५, इफिसी ५:२०, १ थेस्सलोनिकी ५:१८, कोलस्सी ३:१७)

1084. अधर्मेण वयं नीताः। (भजनसंहिता ५१:४-५)

by christorg

रोमियो ३:४,९-१२,२३, इफिसी २:३,४-६ पुरातननियमग्रन्थे दाऊदः स्वीकृतवान् यत् सः पापे जातः। (भजनसंहिता ५१:४-५) वयं सर्वे पापिनः आस्मः। (रोमियो ३:४, रोमियो ३:९-१२, इफिसियों २:३) किन्तु परमेश्वरः अस्मान् प्रेम्णा मसीहयेशुना अस्माकं पापेषु मृत्युतः पुनरुत्थापितवान्। (इफिसियों २:४-६)

1085. ख्रीष्टः अस्मान् स्वरक्तेन प्रक्षालितवान्। (भजनसंहिता ५१:७)

by christorg

यशायाह १:१८, इब्रानियों ९:१३-१४,१९-२२, १ योहन् १:७ पुरातननियमग्रन्थे दाऊदः स्वपापी इति स्वीकृत्य परमेश्वरं स्वपापं प्रक्षालितुं प्रार्थितवान्। (भजनसंहिता ५१:७) पुरातननियमः भविष्यवाणीं कृतवान् यत् परमेश्वरः अस्माकं पापं प्रक्षालयिष्यति। (यशायाह १:१८) येशुः ख्रीष्टः अस्माकं पापं प्रक्षालितुं स्वस्य रक्तं पातितवान्। (इब्रानियों ९:१३-१४, इब्रानी ९:१९-२२, १ योहन १:७)

1086. “कोऽपि धर्मात्मा नास्ति, न, एकः अपि नास्ति, (भजनसंहिता ५३:२-३)

by christorg

रोमियो ३:१०-१२, मरकुसः १०:१८, रोमियो ३:४ पुरातननियमे दाऊदः सर्वे पापिनः इति स्वीकृतवान्। (भजनसंहिता ५३:२-३) पौलुसः पुरातननियमस्य उद्धृत्य स्वीकृतवान् यत् जगति कोऽपि धार्मिकः नास्ति। (रोमियो ३:१०-१२) जगति एकः एव धार्मिकः अस्ति, ख्रीष्टः येशुः, यः अस्मिन् पृथिव्यां आगतः। (मरकुस १०:१८) अपि च, केवलं परमेश्वरः एव सत्यः अस्ति। (रोमियो ३:४) २.