Revelation (sa)

110 of 41 items

653. ख्रीष्टः, विश्वासपात्रः साक्षी (प्रकाशितवाक्यम् 1:5)

by christorg

प्रकाशितवाक्यम् 19:11, मत्ती 26:39,42, लूका 22:42, मरकुस 14:36, योहनः 19:30 येशुना ख्रीष्टस्य कार्यं निष्ठया पूर्णं कृतवान् यत् तस्मै न्यस्तं कृतम् भगवान। (प्रकाशितवाक्यम् १:५, प्रकाशितवाक्यम् १९:११) परमेश्वरः येशुं प्रति यत् कार्यं न्यस्तवान् तत् क्रूसे मृत्य ख्रीष्टस्य कार्यं सम्पन्नं कर्तुं आसीत्। (मत्ती २६:३९, मत्ती २६:४२, लूका २२:४२, मरकुस १४:३६) येशुः ईश्वरेण तस्मै न्यस्तं ख्रीष्टस्य कार्यं निष्ठया पूर्णं […]

655. पृथिव्याः राजानां शासकः ख्रीष्टः (प्रकाशितवाक्यम् १:५)

by christorg

प्रकाशितवाक्यम् १७:१४, प्रकाशितवाक्यम् १९:१६, स्तोत्रम् ८९:२७, यशायाहः ५५:४, योहनः १८:३७, १ तीमुथियुसः ६:१५ मध्ये पुरातननियमः, भविष्यद्वाणी कृता आसीत् यत् परमेश्वरः ख्रीष्टं सर्वेषां जनानां नेता, सेनापतिः च भवितुम् अस्मिन् पृथिव्यां प्रेषयिष्यति। (भजनसंहिता ८९:२७, यशायाह ५५:४) येशुः प्रकटितवान् यत् सः ख्रीष्टः राजा अस्ति। (योहन् १८:३७) येशुः ख्रीष्टः, राजानां राजा, प्रभुणां च प्रभुः अस्ति । (प्रकाशितवाक्यम् १:५, प्रकाशितवाक्यम् […]

656. ख्रीष्टः, यः अस्मान् राज्यं कृतवान्, स्वस्य परमेश्वरस्य पितुः च याजकाः (प्रकाशितवाक्यम् 1:6)

by christorg

v येशुः अस्माकं कृते क्रूसे मृत्वा अस्मान् मोचितवान् तथा च अस्मान् याजकाः परमेश्वरस्य राज्यं च कृतवान्। (निर्गमः १९:६, यशायाहः ६१:६, १ पत्रुसः २:९, प्रकाशितवाक्यम् ५:१०, प्रकाशितवाक्यम् २०:६)

657. ख्रीष्टः, यः मेघैः सह आगच्छति, (प्रकाशितवाक्यम् 1:7)

by christorg

दानियल 7:13-14, जकर्याह 12:10, मत्ती 24:30-31, मत्ती 26:64, 1 थेस्सलोनिकी 4:17 पुरातननियमे , मसीहः पुनः मेघेषु सामर्थ्येन महिमानेन च आगमिष्यति इति भविष्यवाणी कृता आसीत्। (दानियल ७:१३-१४) पुरातननियमे भविष्यद्वाणी कृता आसीत् यत् ये ख्रीष्टं विदारयन्ति ते आगच्छन्तं ख्रीष्टं दृष्ट्वा शोकं करिष्यन्ति। (जकर्याह १२:१०) ख्रीष्टः पुनः मेघेषु सामर्थ्येन महिमानेन च आगमिष्यति। (मत्ती २४:३०-३१, मत्ती २६:६४, १ थेस्सलोनिकी […]

658. ख्रीष्टः, यः मनुष्यस्य पुत्रः अस्ति (प्रकाशितवाक्यम् 1:13)

by christorg

प्रकाशितवाक्यम् 14:14, दानियल 7:13-14, दानियल 10:5,16, प्रेरितयोः कृत्यम् 7:56, इजकिएल 1:26, इजकिएल 9:2 इ पुरातननियमः, ख्रीष्टः मानवरूपेण आगमिष्यति इति पूर्वानुमानं कृतम् आसीत्। (दानियल ७:१३-१४, दानियल १०:५, दानियल १०:१६, इजकिएल १:२६) येशुः सः ख्रीष्टः अस्ति यः अस्मान् उद्धारयितुं मानवरूपेण आगतः। (प्रेरितानां कृत्यम् ७:५६, प्रकाशितवाक्यम् १:१३, प्रकाशितवाक्यम् १४:१४)

659. ख्रीष्टः, यः महायाजकः अस्ति (प्रकाशितवाक्यम् 1:13)

by christorg

निष्कासनम् 28:4, लेवीय 16:4, यशायाह 6:1, निष्कासन 28:8 पुरातननियमस्य मध्ये महायाजकाः पादयोः आकृष्टानि वस्त्राणि धारयन्ति स्म स्तनपट्टिकां च धारयति स्म । (निर्गमन २८:४, लेवीय १६:४, निष्कासन २८:८) पुरातननियमग्रन्थे पूर्वं कथितं यत् ख्रीष्टः सच्चिदानन्दः महायाजकः रूपेण आगमिष्यति। (यशायाह ६:१) येशुः सच्चिदानन्दः महायाजकः अस्ति यः अस्माकं पापक्षमायाः कृते मृतः। (प्रकाशितवाक्यम् १:१३)

660. ख्रीष्टः, यः प्रथमः अन्तिमः च (प्रकाशितवाक्यम् १:१७)

by christorg

प्रकाशितवाक्यम् २:८, प्रकाशितवाक्यम् २२:१३, यशायाहः ४१:४, यशायाहः ४४:६, यशायाहः ४८:१२ परमेश्वरः प्रथमः अन्तिमः च अस्ति। (यशायाह ४१:४, यशायाह ४४:६, यशायाह ४८:१२) येशुमसीहः अपि प्रथमः अन्तिमः च अस्ति । (प्रकाशितवाक्यम् १:१७, प्रकाशितवाक्यम् २:८, प्रकाशितवाक्यम् २२:१३)

661. ख्रीष्टः, यस्य मृत्युः पातालस्य च कुञ्जिकाः सन्ति। (प्रकाशितवाक्यम् १:१८)

by christorg

द्वितीयविनियमः ३२:३९, १ कोरिन्थियों १५:५४-५७, पुरातननियमः भविष्यवाणीं कृतवान् यत् परमेश्वरः मृत्युं सदायै नाशयिष्यति, अस्माकं अश्रुपातं च मार्जयिष्यति। (यशायाह २५:८, होशे १३:४) ईश्वरस्य सर्वं सार्वभौमत्वं वर्तते। अस्माकं जीवनं मृत्युः च ईश्वरस्य हस्ते अस्ति। (द्वितीयविधानम् ३२:३९) येशुः क्रूसे मृतः पुनरुत्थानं च कृत्वा मृत्युं जितवान् । इदानीं येशुना मृत्युः कुञ्जी अस्ति, सः अस्मान् येशुमसीहे विश्वासं कुर्वन्तः विजयं ददाति। […]

६६२, मृत्युपर्यन्तं निष्ठावान् भव, अहं ते जीवनस्य मुकुटं दास्यामि। (प्रकाशितवाक्यम् २:१०)

by christorg

v येशुः ख्रीष्टः इति दृढतया विश्वासं कुर्वन्तु तथा च येशुः मृत्युपर्यन्तं मसीहः इति घोषयन्तु। तदा वयं येशुमसीहात् जीवनस्य मुकुटं प्राप्नुमः। (१ कोरिन्थियों ९:२३-२५, याकूब १:१२, मत्ती १०:२२, प्रकाशितवाक्यम् १२:११)