Romans (sa)

110 of 39 items

302. सुसमाचारस्य परिभाषा (रोमियो 1:2-4)

by christorg

तीतुस 1:2, रोमियो 16:25, लूका 1:69-70, मत्ती 1:1, योहन 7:42, 2 शमूएल 7:12, 2 तीमुथियुस 2 :८, प्रकाशितवाक्यम् २२:१६, प्रेरितयोः कृत्यम् १३:३३-३५, प्रेरितयोः कृत्यम् २:३६ सुसमाचारः भविष्यद्वादिभिः पूर्वमेव परमेश्वरस्य पुत्रस्य विषये प्रतिज्ञा अस्ति यः ख्रीष्टस्य कार्यं करिष्यति। (रोमियो १:२, तीतुस १:२, रोमियो १६:२५, लूका १:६९-७०) ख्रीष्टः दाऊदस्य वंशजरूपेण आगतः। (रोमियो १:३, मत्ती १:१, योहन ७:४२, […]

303. तस्य नामस्य कृते सर्वेषु राष्ट्रेषु विश्वासस्य आज्ञापालनार्थं (रोमियो 1:5)

by christorg

रोमियो 16:26, रोमियो 9:24-26, गलाती 3:8, उत्पत्तिः 12:3 पुरातननियमस्य भविष्यवाणी कृता आसीत् यत् परमेश्वरः अन्यजातीयान् अपि स्वसन्ततिः इति आह्वयति स्म। (रोमियो ९:२४-२६, गलाती ३:८, उत्पत्तिः १२:३) अस्माकं कार्यं सर्वेषां अन्यजातीयानां येशुं मसीहरूपेण विश्वासं कर्तुं प्रेरयितुं वर्तते। (रोमियो १:५, रोमियो १६:२६)

304. येशुः ख्रीष्टः इति सुसमाचारः सर्वेषां मोक्षार्थं परमेश्वरस्य सामर्थ्यम् अस्ति ये तस्मिन् विश्वासं कुर्वन्ति। (रोमियो १:१६-१७)

by christorg

v (२ तीमुथियुस १:८, २ तीमुथियुस १:१२, २ तीमुथियुस १:१६-१७, फिलिप्पी १:२०)

305. ख्रीष्टस्य सुसमाचारः सर्वेषां कृते मोक्षाय परमेश्वरस्य शक्तिः अस्ति यः विश्वासं करोति (रोमियो 1:16)

by christorg

1 कोरिन्थियों 1:18,24, रोमियो 10:9, रोमियो 5:9, 1 थेस्सलोनिकी 5:9 सुसमाचारः यत् येशुः ख्रीष्टः परमेश्वरस्य सामर्थ्यः अस्ति ये सर्वे तस्मिन् विश्वासं कुर्वन्ति तेषां मोक्षाय। (रोमियो १:१६, १ कोरिन्थियों १:१८, १ कोरिन्थियों १:२४) येशुं मसीहरूपेण विश्वसन्ति तेभ्यः परमेश्वरः उद्धारं ददाति। (रोमियो १०:९, रोमियो ५:८-९, १ थेस्सलोनिकी ५:९)

306. येशुः ख्रीष्टः इति विश्वासेन धर्मिणः जीविष्यन्ति। (रोमियो १:१७)

by christorg

हबक्कूकः २:४, रोमियो ३:२०-२१, रोमियो ९:३०-३३, फिलिप्पियों ३:९, गलाती ३:११, इब्रानी १०:३८ पुरातननियमे भविष्यद्वाणी कृता आसीत् यत् धर्मिणः श्रद्धया जीवति स्म। (हबक्कूक २:४) व्यवस्था अस्मान् पापस्य दोषी करोति। व्यवस्थायाः अतिरिक्तं परमेश्वरस्य धार्मिकता प्रकाशिता अस्ति, सः ख्रीष्टः एव यस्य विषये व्यवस्था भविष्यद्वादिभिः च साक्ष्यं दत्तम्। (रोमियो ३:२०-२१) येशुः ख्रीष्टः इति विश्वासं कृत्वा वयं परमेश्वरेण धार्मिकाः भवेम। […]

308. कोऽपि धार्मिकः नास्ति, न, एकः अपि नास्ति (रोमियो 3:9-18)

by christorg

स्तोत्रम् 5:9, स्तोत्रम् 10:7, यशायाह 59:7, स्तोत्रम् 36:1, स्तोत्रम् 53:1-3, उपदेशक 7:20 , रोमियो ३:२३, गलाती ३:२२, रोम ११:३२ जगति कोऽपि धार्मिकः नास्ति। (भजनसंहिता ५३:१-३, उपदेशक ७:२०, रोमियो ३:९-१८, स्तोत्रम् ५:९, स्तोत्रम् १०:७, यशायाह ५९:७, स्तोत्रम् ३६:१) अतः कोऽपि परमेश्वरस्य महिमाम् न आगच्छति। (रोमियो ३:२३) परमेश्वरः सर्वान् पापस्य अधीनं कृतवान् यत् ते येशुं मसीहः इति […]

309. ख्रीष्टः, व्यवस्थायाः अतिरिक्तं परमेश्वरस्य धार्मिकता प्रकाशिता (रोमियो 3:19-22)

by christorg

गलाती 2:16, प्रेरितयोः कृत्यम् 13:38-39, प्रेरितयोः कृत्यम् 10:43 व्यवस्था अस्मान् पापस्य दोषी करोति। परमेश् वरः सर्वान् जनान् पापस्य दोषीत्वं कृतवान् येन ते येशुना मसीहः इति विश् वासेन धार्मिकाः भवितुम् अर्हन्ति। (रोमियो ३:१९-२२, गलाती २:१६, प्रेरितयोः कृत्यम् १३:३८-३९, प्रेरितयोः कृत्यम् १०:४३)

310. ख्रीष्टः, यः परमेश्वरस्य अनुग्रहः परमेश्वरस्य धर्मः च अस्ति (रोमियो 3:23-26)

by christorg

इफिसियों 2:8, तीतुस 3:7, मत्ती 20:28, इफिसी 1:7, 1 तीमुथियुस 2:6, इब्रानी 9:12, १ पत्रुस १:१८-१९ परमेश्वरः ख्रीष्टद्वारा स्वस्य अनुग्रहं धार्मिकतां च प्रकटितवान्। परमेश् वरः येशुं अस् माकं पापानाम् प्रायश् चित्तं कृतवान्, येशुं च मसीहस् य विश् वासं कुर्वन्तः, तान् धार्मिकान् अकरोत्। (रोमियो ३:२३-२६) वयं परमेश्वरस्य अनुग्रहेण उद्धारिताः स्मः, यः अस्माकं कृते स्वस्य एकमात्रं पुत्रं […]

311. अब्राहमः ख्रीष्टस्य विश्वासेन धार्मिकः अभवत् (रोमियो 4:1-3)

by christorg

रोमियो 4:6-9, स्तोत्रम् 32:1, योहनः 8:56, उत्पत्तिः 22:18, गलाती 3:16 अब्राहमः आगमनस्य विश्वासेन धर्मी अभवत् ख्रीष्टः खतनायाः पूर्वं। (रोमियो ४:१-३, रोमियो ४:६-९, स्तोत्रम् ३२:१) अब्राहमः अब्राहमस्य वंशजस्य ख्रीष्टस्य आगमने विश्वासं कृतवान्, आनन्दितः च अभवत्, यत् परमेश्वरः प्रतिज्ञातवान्। (योहन् ८:५६, उत्पत्तिः २२:१८, गलाती ३:१६)