Song of Solomon (sa)

4 Items

1164. ख्रीष्टः अस्मान् स्ववधूरूपेण स्वागतं करोति। (सोलोमनस्य गीतम् ३:६-११)

by christorg

प्रकाशितवाक्यम् १९:७, योहनः ३:२७-२९, २ कोरिन्थियों ११:२, इफिसी ५:३१-३२ पुरातननियमस्य सोलोमनस्य गीतस्य सोलोमनस्य गीते, तस्य सज्जताः सोलोमनस्य वधूं विवाहदिने ग्रहणं कृत्वा वर्णिताः। (सोलोमनस्य गीत ३:६-११) मज्जनकर्ता योहनः अस्मान् येशुवधूः इति वर्णयति। (योहन् ३:२७-२९) पौलुसः अस्मान् अस्माकं पतिना ख्रीष्टेन सह मेलयितुम् अतीव परिश्रमं कृतवान् । (२ कोरिन्थियों ११:२) कलीसिया ख्रीष्टस्य वधूः अस्ति। (इफिसियों ५:३१-३२) वयं येशुना […]

1165. वयं ख्रीष्टस्य शुद्धवधूः स्मः। (सोलोमनस्य गीतं ४:७, सोलोमनस्य गीतं ४:१२)

by christorg

२ कोरिन्थियों ११:२, इफिसियों ५:२६-२७, कोलस्सी १:२२, प्रकाशितवाक्यम् १४:४ पुरातननियमस्य मध्ये सोलोमनः स्ववधूयाः शुद्धतायाः विषये गायति स्म . (सोलोमनस्य गीतं ४:७, सोलोमनस्य गीतं ४:१२) पौलुसः अस्मान् ख्रीष्टेन सह स्वस्य शुद्धवधूरूपेण मेलयितुम् प्रयतितवान्। (२ कोरिन्थियों ११:२) अस्माभिः ख्रीष्टस्य शुद्धवधूः भवितुम् सज्जता भवितुमर्हति। (इफिसियों ५:२६-२७, कोलस्सी १:२२) मसीहस्य शुद्धवधूत्वेन वयं परमेश्वरस्य परमेश्वरस्य मेषस्य च स्मः। (प्रकाशितवाक्यम् १४:४)

1166. ख्रीष्टः अस्माकं हृदयेषु आगत्य अस्माभिः सह जीवितुं इच्छति। (सोलोमनस्य गीत ५:२-४)

by christorg

प्रकाशितवाक्यम् ३:२०, गलाती २:२० पुरातननियमस्य गीतस्य सोलोमनस्य गीते सोलोमनः स्वप्रियजनं द्वारं उद्घाटयितुं पृष्टवान्। (सोलोमनस्य गीत ५:२-४) येशुः ख्रीष्टः अस्माकं हृदयस्य द्वारं ठोकति अस्माकं हृदये आगत्य अस्माभिः सह जीवितुं इच्छति। (प्रकाशितवाक्यम् ३:२०) येशुं मसीहः इति विश्वासं कृत्वा वयं ख्रीष्टेन सह क्रूसे मृताः, ख्रीष्टेन सह पुनरुत्थानं च प्राप्नुमः। अस्मासु न पुनः वयं जीवामः, किन्तु ख्रीष्टः अस्मासु निवसति। […]

1167. ख्रीष्टस्य प्रेम मृत्योः अपेक्षया बलवत्तरम् अस्ति। (सोलोमनस्य गीतं ८:६-७)

by christorg

योहनः १३:१, गलाती १:४, रोमियो ५:८, २ कोरिन्थीय ५:१४-१५, रोमियो ८:३५, १ योहनः ४:१० पुरातननियमे सोलोमनः अवदत् सोलोमनगीतस्य सोलोमनगीते यत् प्रेम मृत्युसदृशं प्रबलं सर्वं च विजयते। (गीतस्य गीत ८:६-७) परमेश्वरः अस्मान् प्रेम करोति, अस्माकं पापस्य प्रायश्चित्तरूपेण स्वपुत्रं प्रेषितवान्। (१ योहन ४:१०) येशुः अस्मान् अन्त्यपर्यन्तं प्रेम करोति। (योहन् १३:१) येशुः अस्मान् प्रेम्णा अस्मान् उद्धारयितुं मृतः। (गलाती […]