Titus (sa)

5 Items

514. परन्तु यथासमये प्रचारद्वारा स्ववचनं प्रकटितवान् (तीतुस 1:2-3)

by christorg

1 कोरिन्थीय 1:21, रोमियो 1:16, कोलस्सी 4:3 सुसमाचारप्रचारः साक्ष्यं ददाति यत् येशुः सः ख्रीष्टः यः पुरातननियमस्य भविष्यवाणीं कृतवान्। परमेश्वरः सुसमाचारप्रचारद्वारा स्ववचनं प्रकाशितवान्। (तीतुस १:२) सुसमाचारप्रचारः मूर्खतापूर्णः इव भासते, परन्तु तत् परमेश्वरस्य सामर्थ्यम् अस्ति। (१ कोरिन्थियों १:२१, रोमियो १:१६) सुसमाचारप्रचारस्य शिक्षायाः च माध्यमेन अस्माभिः गभीरं संवादः करणीयः यत् येशुः ख्रीष्टः अस्ति। (कोलोसियों ४:३) २.

516. धन्य आशा: पुनरुत्थानम् अनन्तजीवनं च (तीतुस 2:13)

by christorg

v (तीतुस 1:2, कोलस्सी 1:5, फिलिप्पियों 3:20-21, 2 थेस्सलोनिकी 2:16, तीतुस 3:6-7, 1 पत्रुस १:३, १ योहन ३:२-३) यदा येशुमसीहः पुनः आगमिष्यति तदा वयं पुनरुत्थानं प्राप्नुमः, अनन्तजीवनं च प्राप्नुमः।

517. अस्माकं महान् परमेश्वरः त्राता च येशुमसीहः (तीतुस 2:13)

by christorg

v (योहन् 1:1-2, योहन 1:14, प्रेरितयोः कृत्यम् 20:28, रोमियो 9:5) , यशायाह 9:6 पुरातननियमे, ईश्वरः स्वस्य एकमात्रं पुत्रं अस्मिन् पृथिव्यां दास्यति, अयं एकमात्रः पुत्रः ईश्वरः इति उच्यते इति भविष्यवाणी कृता आसीत् । (यशायाह ९:६) येशुः परमेश्वरस्य पुत्रत्वेन परमेश्वरः अस्ति।

518. त्रिएकेश्वरस्य मोक्षकार्यं (तीतुस 3:4-7)

by christorg

पिता परमेश्वरः स्वस्य एकपुत्रं प्रेषयितुं प्रतिज्ञातवान्, तस्याः प्रतिज्ञानुसारं च सः स्वस्य एकमात्रपुत्रं अस्मिन् पृथिव्यां प्रेषितवान् यत् सः ख्रीष्टस्य कार्यं कर्तुं शक्नोति अस्मान् तारयतु। (उत्पत्तिः ३:१५, योहनः ३:१६, रोमियो ८:३२, इफिसियों २:४-५, इफिसियों २:७) परमेश्वरः पुत्रः, येशुः परमेश्वरस्य एकमात्रपुत्रत्वेन अस्मिन् पृथिव्यां आगत्य ख्रीष्टस्य कार्यं सम्पादितवान् क्रूसे । येशुः ख्रीष्टः इति सिद्धयितुं परमेश् वरः तं पुनरुत् थापितवान्। […]