Zechariah (sa)

110 of 12 items

1358. ईश्वरः अस्माकं पापं ख्रीष्टस्य रक्तेन प्रक्षाल्य अस्मान् नूतनान् कृतवान्। (जकर्याह ३:३-५)

by christorg

यशायाह ६१:१०, १ कोरिन्थियों ६:११, २ कोरिन्थियों ५:१७, गलाती ३:२७, कोलस्सियों ३:१०, प्रकाशितवाक्य ७:१४ पुरातननियमस्य मध्ये शैतानः उच्चतमस्य यहोशू इत्यस्य विरुद्धं मुकदमान् अकरोत् पुरोहितः इस्राएलस्य जनानां प्रतिनिधित्वं करोति ये पापं कृतवन्तः। किन्तु परमेश् वरः मलिनवस्त्रधारिणः महापुरोहितस्य यहोशूयाः वस्त्राणि उद्धृत्य तस्य पापानि अपहृत्य सुन्दराणि वस्त्राणि धारयति स्म। (जकर्याह ३:१-५) पुरातननियमे परमेश्वरः अस्मान् मोक्षस्य वस्त्राणि धारयिष्यति इति […]

1359. ख्रीष्टः, ईश्वरस्य सेवकः, यः दाऊदस्य वंशजरूपेण आगतः। (जकर्याह ३:८)

by christorg

यशायाह ११:१-२, यशायाह ४२:१, इजकिएल ३४:२३, यिर्मयाह २३:५, लूका १:३१-३३ पुरातननियमस्य मध्ये परमेश्वरः स्वस्य सेवकं ख्रीष्टं प्रेषयितुम् प्रतिज्ञातवान्। (जकर्याह ३:८) पुरातननियमः ख्रीष्टस्य आगमनस्य विषये दाऊदस्य वंशजः इति वदति। (यशायाह ११:१-२, यशायाह ४२:१, इजकिएल ३४:२३, यिर्मयाह २३:५) दाऊदस्य वंशजरूपेण यः ख्रीष्टः आगतः सः येशुः अस्ति। (लूका १:३१-३३) २.

1360. ख्रीष्टः जगतः न्यायस्य आधारशिलारूपेण (जकर्याह 3:9)

by christorg

स्तोत्रम् 118:22-23, मत्ती 21:42-44, प्रेरितयोः कृत्यम् 4:11-12, रोमियो 9:30-33, 1 पत्रुस 2:4 -८ पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् सः एकेन शिलाद्वारा पृथिव्याः पापं हरति। (जकर्याह ३:९, स्तोत्रम् ११८:२२) येशुः अवदत् यत् यः शिलाखण्डः निर्मातारः अङ्गीकृतवन्तः, यथा पुरातननियमस्य भविष्यवाणी कृता, सः जनानां न्यायं करिष्यति। (मत्ती २१:४२-४४) येशुः सः शिलाखण्डः अस्ति यः पुरातननियमस्य भविष्यवाणीं कृत्वा निर्मातारः अङ्गीकृतवन्तः। केवलं […]

1361. ईश्वरः अस्मान् ख्रीष्टस्य समीपं आमन्त्रयति, यथार्थशान्तिः। (जकर्याह ३:१०)

by christorg

मीका ४:४, मत्ती ११:२८, योहनः १:४८-५०, योहनः १४:२७, रोमियो ५:१, २ कोरिन्थियों ५:१८-१९ पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् सः करिष्यति अस्मान् शान्तिमार्गे आमन्त्रयतु। (जकर्याह ३:१०, मीका ४:४) येशुः अस्मान् यथार्थं विश्रामं ददाति। (मत्ती ११:२८) नथनीलः पिप्पलीवृक्षस्य अधः आगमिष्यमाणस्य ख्रीष्टस्य विषये चिन्तयति स्म । येशुः एतत् ज्ञात्वा नथनेलम् आहूतवान्। नथनेलः स्वीकृतवान् यत् येशुः परमेश्वरस्य पुत्रः इस्राएलस्य […]

1362. ख्रीष्टस्य माध्यमेन पुनर्निर्माणं कर्तव्यं मन्दिरम् : तस्य मण्डपः (जकराह 6:12-13)

by christorg

मत्ती 16:16-18, योहन 2:19-21, इफिसी 1:20-23, इफिसी 2:20-22, कोलस्सी 1 :१८-२० पुरातननियमग्रन्थे परमेश्वरः अवदत् यत् ख्रीष्टः यः परमेश्वरः प्रेषयिष्यति सः परमेश्वरस्य मन्दिरस्य निर्माणं करिष्यति, जगतः शासनं करिष्यति, याजककार्यं च करिष्यति। (जकर्याह ६:१२-१३) येशुः अवदत् यत् यहूदिनः मन्दिररूपेण आत्मानं हन्ति, परन्तु तृतीये दिने सः मन्दिररूपेण आत्मानं उत्थापयिष्यति। (योहन् २:१९-२१) येशुः मसीहः इति विश्वासस्य आधारेण येशुः कलीसियायाः […]

1363. ख्रीष्टेन अन्यजातीयाः ईश्वरं प्रति गमिष्यन्ति। (जकराह ८:२०-२३)

by christorg

गलाती ३:८, मत्ती ८:११, प्रेरितयोः कृत्यम् १३:४७-४८, प्रेरितयोः कृत्यम् १५:१५-१८, रोमियो १५:९-१२, प्रकाशितवाक्यम् ७:९-१० पुरातननियमे, परमेश् वरः अवदत् यत् तस्मिन् दिने बहवः अन्यजातीयाः परमेश् वरस् य समीपं प्रत्यागमिष्यन्ति। (जकर्याह ८:२०-२३) परमेश्वरः प्रथमं अब्राहमं प्रति विश्वासेन धर्मीत्वस्य सुसमाचारं प्रचारितवान्, अब्राहमं च अवदत् यत् अब्राहम इव अन्यजातीयाः विश्वासद्वारा उद्धारं प्राप्नुयुः। (गलाती ३:८) येशुः अपि अवदत् यत् बहवः […]

1364. गदस्य उपरि सवारः ख्रीष्टः राजा (जकर्याह 9:9)

by christorg

मत्ती 21:4-9, मरकुस 11:7-10, योहनः 12:14-16 पुरातननियमे जकर्याहः भविष्यद्वादिना भविष्यद्वाणी कृता यत् आगमिष्यमाणः राजा ख्रीष्टः , बछडस्य उपरि आरुह्य यरुशलेमम् प्रविशति स्म। (जकर्याह ९:९) पुरातननियमस्य जकर्याहभविष्यद्वादिना भविष्यद्वाणीरूपेण येशुः गदशालायाम् आरुह्य यरुशलेमनगरं प्रविष्टवान्। अन्येषु शब्देषु, येशुः इस्राएलस्य राजा ख्रीष्टः अस्ति। (मत्ती २१:४-९, मरकुस ११:७-१०, योहन १२:१४-१६)

1365. ख्रीष्टः अन्यजातीयानां कृते शान्तिं आनयति (जकराह 9:10)

by christorg

इफिसियों 2:13-17, कोलस्सी 1:20-21 पुरातननियमस्य मध्ये परमेश्वरः अवदत् यत् आगच्छन् ख्रीष्टः अन्यजातीयानां कृते शान्तिं आनयिष्यति। (जकर्याह ९:१०) येशुः अस्माकं कृते क्रूसे स्वस्य रक्तं पातितवान् यत् अस्मान् परमेश्वरेण सह शान्तिं कर्तुं शक्नोति। अर्थात् येशुः सः ख्रीष्टः अस्ति यः अस्मान् अन्यजातीयरूपेण शान्तिं दत्तवान्, यथा पुरातननियमस्य भविष्यवाणी कृता। (इफिसी २:१३-१७, कोलस्सी १:२०-२१)

1366. ख्रीष्टः अस्माकं गोपालकः त्रिंशत् रजतखण्डैः विक्रीतवान्। (जकर्याह ११:१२-१३)

by christorg

मत्ती २६:१४-१५, मत्ती २७:९-१० पुरातननियमे जकर्याह भविष्यद्वादिना भविष्यद्वाणी कृता यत् आगमिष्यमाणः ख्रीष्टः त्रिंशत् रजतखण्डेषु विक्रीयते। (जकर्याह ११:१२-१३) पुरातननियमग्रन्थे जकर्याहभविष्यद्वादिना भविष्यद्वाणीनुसारं येशुः त्रिंशत् रजतखण्डेषु विक्रीतवान्। (मत्ती २६:१४-१५, मत्ती २७:९-१०)

1367. अस्मान् उद्धारयितुं ख्रीष्टः क्रूसे कीलकेन बद्धः। (जकर्याह १२:१०)

by christorg

योहनः १९:३४-३७, लूका २३:२६-२७, प्रेरितयोः कृत्यम् २:३६-३८, प्रकाशितवाक्यम् १:७ पुरातननियमे जकर्याहः भविष्यद्वादिना भविष्यवाणी कृता यत् इस्राएलीजनाः शोकं करिष्यन्ति यदा ते अवगच्छन्ति यत्… तेषां वधः येशुः ख्रीष्टः आसीत्। (जकर्याह १२:१०) यथा पुरातननियमः ख्रीष्टस्य विषये भविष्यवाणीं करोति स्म, यदा येशुः मृतः तदा तस्य पार्श्वे शूलेन विदारितः, तस्य कस्यापि अस्थिः न भग्नः। (योहन् १९:३४-३६) येशोः शिष्याः येशुना दुःखं […]